SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सभा (१) अस्यायमर्थः। यदि कथमपि सर्वेऽपि सभा | (१) तत्प्रतिष्ठ इति । एवंलक्षणोक्तसभ्यप्रतिष्ठितो सदो बुद्धिक्षोभाच्छास्त्रार्थ विस्मत्य, अथवा लोभादिना धर्मो भवति । पार्थिवश्च धर्ममूलः। अतः कारणात्सह कारणेन शास्त्रोक्तं न्यायमार्गमुत्सृज्य व्यवहारस्य अन्याय- सद्भिः सभासद्भिर्व्यवहारविशोधनं कुर्यात् । यथा राज्ञः युक्तं निर्णय दातुं प्रवृत्ता भवन्ति । तत्र च प्रसङ्गा- प्रत्यक्षस्य प्रमाणधर्ममार्गस्थिता व्यवहारा विशुध्यन्ति, गतः कश्चित्स्मतितन्त्रव्यवहारमार्गज्ञो ब्राह्मणः प्रत्यक्ष- तथा न परोक्षस्य । अतोऽत्यादरेणेदमुक्तं, सह सद्भिस्तिष्ठति, तेन शास्त्रोक्तवचनपाठपूर्वक प्रतिषेधनीयाः रिति । अभा. २९ सभासदः। एवं प्रबोधयतो वदतस्तस्य छलं नास्ति । अनि- (२) सत्प्रतिष्ठः साधुव्यवस्थितः। व्यक. ४ युक्तोऽपि शास्त्रशो वक्तुमर्हति, यतः शास्त्रं नाम देव- । (३) विशिष्टनियोजने कारणमाह- तत्प्रतिष्ठः । तेषु भाषा । अतः दैवीं वाचमिति । अभा.२८ सभ्येषु प्रतिष्ठित इति तत्प्रतिष्ठः । स्मृतः शास्त्रेषु धर्म(२) अनेन त्वंनधिकृतस्यापि यदृच्छया सन्निहितस्य स्तद्वशात् प्रवर्तते । धर्ममूलाच धर्मो मूलं निमित्तं येषां मिथ्यापश्यत्सु सभ्येषु विदुषस्तूष्णीभावं नेच्छन्ति, तथा च ते धर्ममूलाः । ते पूर्वकृता इह कृताः इहानुरागनिमित्ताः 'नियुक्तो वाऽनियुक्तो वा धर्मशो वक्तुमर्हति' अथ प्रेत्य च सद्गतेः । अतो धर्ममूला राजानः । तस्मात् सह राजपुरुषपर्यनुयोग आशक्यते किमित्यनधिकृतो ब्रवीति सद्भिः व्यवहारान् विशोधयेत् तैर्विचार्य निर्दोषान् ततश्च तत्प्रदेशादपसर्तव्यम् । मेधा. ८।१३ पश्येदित्यर्थः।। नाभा. ११७० (३) दैवी शास्त्रीयाम् । , व्यचि.५ व्यवहारशुद्धौ सभ्यशुद्धिः (४) दैवी देवतानुमताम् । सेतु. ९५ शुद्धेषु व्यवहारेषु शुद्धिं यान्ति सभासदः । अयुक्तोक्तौ द्वेषदोपभाक् भवति सभ्यः शुद्धिश्च तेषां धर्माद्धि धर्ममेव वदेत्ततः ।। युक्तरूपं ब्रुवन्सभ्यो नाप्नुयाद्वेषकिल्बिषे। (१) यदा राजा व्यवहारान् विशोधयेत्तदा शुद्धेषु ब्रुवाणस्त्वन्यथा सद्यस्तदेवोभयमाप्नुयात् ॥ व्यवहारेषु सभासदः शुद्धि प्राप्नुवन्ति । दुराराधोऽपि शास्त्राचाराविरुद्धं यत् तद्युक्तरूपमुच्यते एवंविधं लोकः एवं ब्रवीति- यत्र राज्ञा प्रत्यक्षेणाऽयं व्यवहारो वाक्यं ब्रुवन्सभ्यो नाप्नुयाद् द्वेषकिल्विषे ऐहिकामुष्मिक- दृष्टः, तत्रावश्यं सभासदां कश्चिद्दोषो नास्तीति इत्येवं बाधे इत्यर्थः । युक्तवादी सभ्य इहलोकबाधाकरं लोक- शुद्धिं यान्ति सभासद इति । अभा. २९ द्वेपं, परलोकबाधाकरं च किल्बिषं नाप्नुयात् । अन्यथा (२) तेषां व्यवहाराणाम् । स्मृच. २२ तु ब्रुवाणः सद्यस्तक्षणात्तदेवोभयमाप्नुयात् । अभा. २८ (३) सभ्यानामुपदेशाच्छुद्धेषु व्यवहारेषु न्यायेषु सभ्यैः सहैव व्यवहारो निर्णेयो राशा निणींतेषु शुद्धिं प्राप्नुवन्ति सभासदः । शुद्धिश्चामायया तत्प्रतिष्ठः स्मृतो धर्मो धर्ममूलश्च पार्थिवः ।। यस्मात् तेषां व्यवहाराणां धर्मात्, तस्माद् धर्ममेव वदेत् सह सद्भिरतो राजा व्यवहारान् विशोधयेत्॥ सभ्ध इति । व्यवहारो धर्माच्छुध्यति, तच्छुद्धौ ते शुध्यन्ति । तस्मादात्मार्थ तैर्धर्मोऽवश्यं वक्तव्य इति ५ अभावत्; व्यनि. अपवत् ; स्मृचि.४ मेधावत् दवि.३४० संक्षेपः। अभावत्, पू. नृप्र.४ अपवत् ; व्यत.१९९ अभावत्; व्यसौ. ___ नाभा. ११७१ ११ अपवत्, पू.; व्यम.२ मेधावत्, पू.; विता.६ मेधावत्, पू.; २९; व्यक.४ तत् (सत् ) लश्च पार्थिवः (लो नराधिपः); नृप्र. राको.३८३ मेधावत्, पू.; सेतु.९५ अभावत् विव्य.२ अपवत्. | २ (सत्ये तिष्ठन् स्थितो धर्मो धर्ममूलो नराधिपः); बाल.२।३ (१) नासं.१।६७ सथ (सभ्य); नास्मृ.३।३ ब्रुवन् (वदन्); व्यकवत्. अभा.२८; व्यक.१५ नासवतं; दवि.१८ षे (पौ) बुवा (अन). | (१) मासं.११७१ तेषां धर्माद्धि (धर्मात्तेषां हि) त्तत:(दतः); vulg. एतत् श्लोकानन्तरं 'वृषो हि भगवान् धमों' (मस्मृ. नास्मृ.३।७; अभा.२९; ब्यमा.२८१; ब्यक.१४; स्मृच. ८।१६-१७) इत्यादि श्लोकद्वयं पठितम् । २२ तेषां धर्माद्धि (धर्मात्तेषां हि); रार.२४; नृप्र.४; व्यसौ. (२) नासं.१९७० मूल (मूला) वः (वा.);नास्मृ.३।६;अभा. १०; प्रका.१२ स्मृचवत् समु.८ स्मृचवत्.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy