________________
व्यवहारकाण्डम्
स्मृतितन्त्रसांकेतिकशब्दगूढार्थदुःखबोधानि मुनिवचनानि नियुक्तेन तु वक्तव्यमपक्षपतितं वचः॥ बाहुल्येन भवन्ति । तेषु सूक्तप्रतिषिद्धपुनःसंभावित- (१) इदानी व्यवहारविधिरुच्यते । अत्र राजसभासापेक्षनिरपेक्षवचनार्थेषु अप्राप्तगरुपारम्पर्थिविचारक्षो- व्यवहारकाले लोकाचारजन्यपक्षपक्षाश्रयस्थिता बहवो दकौशलाः मन्दमतयः न सम्यगन्यायदण्डप्रमाणनिर्णय- लोका वादिप्रतिवादिभ्यां सह धर्माधिकरणमागच्छन्ति । विदः सभासदः सभायोग्या न भवन्तीत्येतदर्थ सविशेष- तत्र केचित् शानिनः, केचिदशानिनः, केचित् ज्ञाना:मिदमभिहितं धर्मशास्त्रार्थकुशला इति । कुलीनाः कुल- भिमानिनः, यदि साकोटनं निषिद्धा न भवन्ति, ततस्ते माहात्म्यात्पक्षपातविकृतिं न भजन्ते। सत्यवादिनः स्वभा- सभ्यानेवाऽनेकप्रमादवाक्यैर्विक्षोभ्य द्रावयन्ति । परस्परं वादेवाऽनृतादुद्विजन्ते । समाः शत्रौ च मित्रे च, तस्मि- च वादकलहकारिणो भवन्ति । ततोऽर्थनिगदमुच्यते । ये न्काले परित्यक्तद्वेषस्नेहभावा एवंविधा नृपतेः सभासदः सभ्याः सभायां व्यवहारदर्शननियुक्ताः, तानेव केवलान् स्युरिति।
अभा.२९ मुक्त्वा यः कश्चिदनियुक्तस्तटस्थितः कोऽपि किमपि (२) मन्वादिधर्मशास्त्राणामथे कुशला इति प्राञ्चः। वदति, स राज्ञा विनयं ग्राह्यः, 'नानियुक्तेन वक्तव्यम्' नव्यास्तु अत्र धर्मशास्त्रं मुनिप्रणीतधर्मप्रयोजकशास्त्र- इत्यागमबलात् इति श्लोकपूर्वार्धनाऽनियुक्तवक्तव्याकोमात्रम् । तेन मीमांसादेरपि संग्रह इति । मन्मते उभयो- टनाऽभिहिता । उत्तरार्धेन नियुक्तानामपि सैव दर्शिता रविरोधः । प्रथमे आदिपदोपादानात् । परन्तु धर्मशास्त्रं यथा-'नियुक्तेनैव वक्तव्यमपक्षपतितं वचः'। नियुक्तेन मन्वादिप्रणीतं, अर्थशास्त्र राजनीत्यादि । 'यत्र विप्रति- तु सभ्येन धर्मासनस्थेन केवलं धर्ममूर्तिमेवावस्थापयता पत्तिः स्याद्धर्मशास्त्रार्थशास्त्रयोः' इति नारदवचनादर्थ- किमपि धर्मशास्त्रोक्तव्यवहारनिर्णयवचनं तदेव वक्तशास्त्रस्यापि निर्णायकत्वावगमात् इति लक्ष्मीधरेणात्रैव व्यम् । न पुनर्वादिनोरेकतमस्यापि पक्षपाताश्रितं वक्तव्याख्यातमिति युक्तम् । रार.२२ व्यमिति ।
अभा.२८ __ (३) धर्मशास्त्रार्थकुशलाः विवेकज्ञा इत्यर्थः ।कुलीनाः (२) तद्यदृच्छया कार्यान्तरवशाद्वा आगताऽ नियुक्तसर्व एव कुलजाः।तत्र कुलग्रहणात् प्रख्यातकुलजाता इति विषयम् । अन्यथा पूर्वोक्तवचनविरोधात् । ब्राह्मणानां गम्यते । सभासदः नियुक्ताः, अन्येषामपि सभाया- सहायत्व निर्वाहाय कार्यान्तराक्षेपापत्तेश्च । स्मृच.१४ मासनाविरोधात् ।
नाभा.११६९ (३) अपक्षपतितं वचः सत्यमित्यर्थः । अन्यथाव्यवहारनिर्णये कति सभ्या नियोज्याः वचनेऽवचने च दोषः प्रत्यवायः। नाभा.११६६ व्यवहारेषु सर्वेषु नियोक्तव्या बहुश्रुताः । __(४) तत्तु अनङ्गीकृतसभाप्रवेशो यदृच्छया कार्यागुणवत्यपि नैकस्मिन् विश्वसेद्धि विचक्षणः ॥ न्तरवशाद्वा य आगतस्तादृशाऽनियुक्तविषयं बोध्यम् । दश वा वेदशास्त्रज्ञास्त्रयो वा वेदपारगाः। अन्यथा मन्वादिवचनविरोधात् । व्यप्र.२८ यद्व्युः कार्यमुत्पन्नं स धर्मो धर्मसाधनम् ॥ नियुक्तेनानियुक्तेनापि वा सभ्येन शास्त्रोक्तमेव वक्तव्यम् धर्माणां संशयच्छेत्ता राजा च सुधराधिपः। अनियुक्तो नियुक्तो वा शास्त्रज्ञो वक्तुमर्हति । तस्मान्न वाच्यमेकेन वचनं तु ससंशयम् ॥ दैवीं स वाचं वदति यः शास्त्रमनुजीवति ॥ नोनियुक्तेन वक्तव्यं व्यवहारे कथञ्चन ।
तु (च) पक्ष (रक्षा); अप.२१४; व्यक.१४ स्मृच.१४ व्यचि, १४ उत्त.; नृप्र.४ धर्म...ला (श्रुताध्ययनसंपन्नाः); व्यप्र.२७
५, व्यनि. कंथ (षु किं); स्मृचि.४; नृप्र.४ प्रथमपादः; व्यप्र. स्त्रार्थ (स्त्रषु); व्यउ.१७ व्यप्रवत्; प्रका.७; समु.६.
२८ व्यनिवत् व्यउ.१७ व्यनिवत्; प्रका.७; समु.६.
(१) नास्मृ.३।२; अभा.२८ स वाचं (वाचं स) मनु (१) vulg.व्यवहारेष्वित्यादिश्लोकत्रयं 'अनियुक्तो नियुक्तो वा' (नास्मृ.३।२) इति श्लोकानन्तरं समुपलभ्यते ।
(मुप) मेधा.८।१३ (नियुक्तो वाऽनियुक्तो वा धर्मशो वक्तुमर्हति)
पू.; मिता.२।२ मेधावत्, पू.; अप.२।४ अनियुक्तो नियुक्तों (२)मासं.११६६नास्मृ.३।१ अभा.२८व्यमा.२८२ (नियुक्तो वाऽनियुक्तो) शेष अभावतव्यक.१४ अपवत् व्यांचे,