SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ सभा घस्कन्दनमुत्तरं स्यात् । तदा च 'क्रियां बलवती मुक्त्वा राज्ञा कीदृशाः सभ्या नियोज्याः दुर्बलां योऽवलम्बते । स जयेऽवधृते सभ्यैः पुनस्तां राजा तु धार्मिकान्सभ्यान नियुझ्यात्सुपरीनाप्नुयात् क्रियाम् ॥ इति कात्यायनवचनेन विरुध्येत । क्षितान् । व्यमा. २८१ । व्यवहारधुरं वोढुं ये शक्ताः सद्गवा इव ।। (४) कुलानि उभाभ्यामानीता नीतिज्ञाः । श्रेणयो (१) अत्र योऽयं व्यवहारभारः स दुर्विज्ञेयः । वणिगादयः । अधिकृताश्च नपैः, स्थानेषु राजभिः विषमपदधर्ममार्गे अजाताऽकृतस्कन्धैः बालवृषभकैरिव स्वामित्वेन नियुक्ताः । नपा इति पाठे राजानश्च । प्रति- बालबुद्धिभिः निर्वाहयितुं न पार्यते । अतो व्यवहारधरं तिष्ठन्यस्यां व्यवहारा इति प्रतिष्ठा । प्रतिष्ठाशब्दः वोढुं शक्ताः सद्गवा इव शास्त्राचारलोकाचारदृष्टपरम्पराः प्रत्येकमभिसंबध्यते । एषामन्यतमेन वर्गेण शास्त्रोक्तेन प्रौढमतयो ये, तान् धार्मिकान् राजा नियुङ्ग्यात्सुपविधिना स्वसमयेन वा निर्णीतो व्यवहारः सिध्यति। रीक्षितान् कृत्वेति। अभा.२९ उत्तरोत्तरं पूर्वस्मात् पूर्वस्मात् गुरुतरं भवति प्रमाणतरं (२) सभ्यान् कुर्वीत व्यवहारदर्शनार्थ सभायां स्थिति भवतीत्यर्थः । एवं ब्रुवतैतदुक्तं भवति--अर्वाक् पुन- यथा न त्यजन्ति तथा अर्थदानमानप्रभृतिनोपायेन दर्शनप्रसङ्गोऽस्ति, नृपेण तु दृष्टे तत उत्तरस्य गुरुतर- नियुञ्जीतेत्यर्थः । स्मृच.१५ स्याभावात् पुनः प्रसङ्गो नास्तीति । नाभा. ११७ (३) व्यवहारोऽत्र विचारः। रार.२२ (1) अत्र नृपग्रहणं प्राड्विवानोपलक्षणम् । नृपा- (४) सुपरीक्षितान् सम्यगुपधाभिः शुद्धान् । धिकृतापेक्षया तस्याधिकत्वात् । तथा च नृपाधिकृत नाभा.११६८ कृतः प्राइविवाकसविधे, तत्कृतश्च नपसविधे परावर्तत (५) इति नारदीयसामान्योक्तिरपि उदाहृतवचइत्यर्थः। यस २९ नोक्तविशेषपरा । अत्र च नियुज्यादित्युक्तेः सभासदां प्राड्विवाकलक्षणं प्राड्विवाकपदनिरुक्तिश्च नियोज्यत्वम् ।...तेनात्र पुरोहितप्राड्विवाकनियुक्ताअष्टादशपदाभिज्ञः पड्भेदाष्टसहस्रवित् । नियुक्तब्राह्मणपूगश्रेणिगणादीनां वणिजां धनिकानां च आन्वीक्षिक्यादिकुशलः श्रुतिस्मृतिपरायणः ।। सभ्यत्वमिति ।...एतेषां सभ्यानां तु दण्डे नाधिकारः विवादसंश्रितं धर्म पृच्छति प्रकृतं मतम्। किन्तु निर्णयमात्रे। xव्यउ.१७-१८ विवेचयति यस्तस्मात्प्राड्विवाकस्तु संस्मृतः ।। धर्मशास्त्रार्थकुशलाः कुलीनाः सत्यवादिनः । नारदेनापि ब्राह्मणे वहश्रतत्वं प्रपञ्चयता विधानान्तरे समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः ।। णेयं संज्ञा दर्शिता-अष्टादशेत्यादिना । एवमुभाभ्यामपि । (१) अत्र सभासल्लक्षणमभिहितम् । इह धर्मशास्त्रेषु यौगिकाख्योक्त्या एव अर्थादस्य कार्यमप्युक्तम् । x नियुक्ताऽनियुक्तविषयः श्रुताध्ययनेति' ( यास्मृ.१२) स्मृच. १४ । याज्ञवल्क्यलोकीय मितावत् । तथा व्यवहारप्रकाशे विवादताण्डवे च नियुक्तानियुक्तविषयो मितावत् । * व्यवहारोबोते अनियुक्तपर एष श्लोकः । * शेपं नृपेणाधिकृता' इति (यास्मृ. २।३०) श्लोकोद्धृत (१) नासं.१।६८; नास्मृ.३।४, शुनी.४।५२५-५२६ मितावत। द्गस (पुङ्ग); अभा.२९; व्यक.११; स्मृच.१५ नियुङ्ग्यात् (१) मेधा,८१९ (अष्टादशपदाभिशं प्राविवाकेति संशितम् । (कुर्वीत); रार.२२ द्वा (दुषा); व्यनि. स्मृचि.३ सद्गवा आन्वीक्षिक्यां च कुशलं श्रुतिस्मृतिपरायणम् ॥); स्मृच.१४ (पुङ्गवा); व्यप्र.२७ धुरं (धुरां) सद्गवा (पुंगवा); ' पुंगवा इव' घडभे (तद्रे); पमा.२८; प्रका.६ स्मृचबत् समु.५ इति स्मतिचन्द्रिकायां पाठ:: व्यउ.१७ धरं (धरां); विता. स्मृचवत् . ८; प्रका.७ व्यउवत् ; समु.६ स्मृचवत् . (२) स्मृच.१४ तु सं (ततः); पमा.२८; प्रका.६ वाद । (२) नासं.१।६९, नास्मृ.३।५; अभा.२९;व्यमा. (वाई) संस्मृ (स स्मृ); समु.५ संस्मृ (स स्मृ). | २८०; व्यक.११; रार.२२; व्यनि.; स्मृचि.३, दवि.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy