________________
व्यवहारकाण्डम्
नारद:
पूगस्वरूपमुक्तं सर्वेषां हीनवर्णानां संघातो गणः अत भ्यस्तूत्तरोत्तरमिति । एभ्यः स्थानेभ्य उत्तरोत्तर व्यवएव पूगणिगणादीनामिति प्राग् उक्तं, तथापि हारनिष्पत्तिस्थानं गुरु प्रधानमित्यर्थः। अभा.६ तत्स्थाने मुनिद्वयप्रामाण्यादुभयोर्विकल्पेन ग्रहणं, अत (२) तथा हि पठितं कुलानीति । तत्र कुलानि बन्धुजनएव चतुर्णामिति व्याख्याकृदुक्तिसंगतिः । यद्वा गणा- समूहः । तैर्या व्यवस्था कृता ततो न विचलितव्यम् । अथ श्चेति चेन तदने पूगानां समुच्चयः । मूले अथशब्दस्य तत्र तस्याः विचलिताः स्युः तवैतेऽधिकतरं संबन्धिन इति चार्थस्य पूगा इत्यत्रान्वयेन तदने तेन तेषां समुच्चय वदद्भिस्तु ततः श्रेणिषु निवेदितव्यम् । श्रेणयः समान इति एकवाक्यतैव, नारदेन पुनरित्यादि वदता व्याख्या- व्यवहारजीविनो वणिक्प्रभृतयः । तेषां बन्धुभ्योऽधिककृता प्रागुक्तचतुष्टयं नाभिमतमिति सूचितमेवेति बोध्यम्। गुरुत्वम् । बान्धवा हि ज्ञातिधर्मभयाद्विचलितं न नियसोत्तरेति । सभायां साधुः सभ्यः उत्तरश्चासौ सभ्यश्च च्छन्ति । श्रेणयस्तु राजगमनेन, श्रेणिधर्मो राजपुरुषप्रवेतत्सहितेनेत्यर्थः । पूर्वसभ्यतो भिन्नोत्कृष्टसभ्ययुक्तेनेति शात् परिभवनीयत्वेन नश्यतीति अविचलनार्थ प्रतिभूयावत् ।
बाल. ग्रहणपूर्वकं विचारयन्ति य एतस्माद्विचलन्ति परिषदि
दण्डो दातव्यश्चलितुं वाऽपि त्वया न देयमिति । गणा कुलश्रेणिगणाधिकृतनपागां व्यवहारनिर्णयेऽधिकारतारतम्यम् गणशश्चारिणो गृहप्रासादादिकरा मठब्राह्मणादयश्च । ते
कलानि श्रेणयश्चैव गणाश्चाधिकृतो नृपः। स्वगणिनां व्यवहारं च पश्येयुः। तत्राविचलार्था उप- प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस्तूत्तरोत्तरम् ॥ सदः कर्तव्याः। पर्वे समानकर्मजीविन एकाकिनोऽपि,
(१) यदा व्यवहारप्रतिष्ठा आर्थिप्रत्यर्थिनोः परस्परं इमे तु संभूयकारिण इति विशेषः । श्रेणिभ्यः संभूयसुचिरमपि विवदतोर्न निर्णयो भवति, तदा कुलादय- कारितया विवादिनो भूमिज्ञत्वात् । अन्ये तु कुलानीति स्त्रयः पदार्था व्यवहारप्रतिष्ठाहेतवः । उत्तरोत्तरगरीय- मध्यस्थपुरुषानाहुः । ते हि कार्याभ्यन्तरा अश्रेणिकृता स्त्वेनैते समुद्दिष्टाः। तत्र कुलानि कतिचित्पुरुषगृही- एव निर्णेतारः । अधिकृतः विद्यो विद्वान् ब्राह्मणः तानि । श्रेणयः प्रधानवणिक्प्रतिबद्धाः प्रकृतयः । गणा तस्य हि धर्मसंकटेघु प्रवक्तृत्वं विहितम् । तस्य पूर्वेभ्यो ब्राह्मणादिसमूहाः । अधिकृतो धर्माधिकरणे नियुक्तः गुरुत्वं वैदुष्यात् । नृपस्यापि गुरुत्वमतिशयशक्तित्वादतः प्राइविवाकः । नृपः स्वयमेव प्रजापालः । एतेषु स्थानेषु स्वयं विदुषा नृपेण निर्णीते नास्त्येतत् । 'मन्येताजिव्यवहाराणां निष्पत्तिः प्रतिष्ठामुखेनैव भवतीति । गुर्वे- तोऽस्मीति यो न्यायेनापि पराजितः । द्विगुणं दण्डमास्थाय +अत्रत्या मिताक्षरा बालम्भट्टी च 'नृपेणाधिकृता' इति
तत्कार्यं पुनरुद्धरेत्' इति ॥ (यास्मृ. २।३०६) (यास्मृ. २।३०) याज्ञवल्क्यश्लोके द्रष्टव्या ।
अन्येषु करणेष्वेतद्भवति । तत्र ह्यस्ति वचनावसरो (१) नासं.११७ तो नृपः (ता नृपः) णां (स्य) भ्यस्त (पामु); नाधिकृतैः सम्यक् निर्णीतम् । राज्ञा तु विवेचिते किं नास्मृ.१।७, अभा.६, मेधा. (क) ८।२ गणा (गुणै); वक्ष्यतीति । अर्थान्तरं, नृपैरधिकृतो राजस्थानीयब्राह्मणः। मिता.२।३० गणा (पूगा) गुर्वेभ्यस्तू (पूर्वेषामु) रम् (राम्);
मेधा. ८२ व्यमा.२८० णाश्चा (णस्त्व) मनुकात्यायनौ; अप.२।३० | (३) दुर्बलेन व्यवहारे दृष्टे भग्नस्य पुनायं प्रार्थभ्यस्तू (षामु) स्मृच.१९ गुर्वेभ्यस्तू (सर्वेषामु); पमा.४२ यमानस्य न्यायो गुरुणा द्रष्टव्यः । न तु गुरुणा दृष्ठे स्मृचवत्; व्यनि. अपवत्; दवि.१६ श्चाधि (स्त्वधि); नृप्र. ! दुर्बलेन, राज्ञा दृष्टस्तु नान्यैः । किन्तु स्वयमेव विचार८ कृतो (कृता) गुर्वेभ्यस्तू (पूर्वेषामु) सवि.६८ राणां गुर्वेभ्यस्तू
येत् । भ्रमादिनिरासार्थमन्यो वा नृपतिस्तद्देशीयः। तत्तु त्तरोत्तरम् (रस्य पूर्वेभ्यश्चोत्तरोत्तरः); व्यसौ.९ श्चाधिकृतो नृपः
प्रथमनिर्णयस्थानोक्तभाषोत्तरपरामर्शादेव भाषोत्तरं (स्त्वधिकृतास्तथा) स्तू (श्चो) रम् (र:); व्यप्र.२९ गणा (गण)
ग्राह्यम् । असम्यग्दर्शननिमित्तत्वात् स्थानान्तरग्रहणस्य । कृती (कृता) गुर्वेभ्यस्तू (पूर्वेषामु); व्यउ.१९ कृतो (कृता) गुर्वेभ्यस्तू (पुर्वेषामु); विता.१८ तो नृपः (ता नृप) भ्यस्तू
अन्यथा एकस्मिन्स्थाने मिथ्योत्तरेण भमस्य पुनः प्रत्यः । (षामु); प्रका.९अपवत् ; समु.७ अपवत् .
१ ताश्च. २ (०). ३ दि. ४ न. ५ (०).