________________
सभा
भिन्न जातीनां भिन्नवृत्तीनां एकस्थान निवासिनां यथा पालनाधिकृतानामेव व्यवहारदर्शनाधिकारबोधनादन्येषां ग्रामनगरादयः । श्रेणयो नानाजातीनामेकजातीयकर्मो- स्वातन्त्र्यासंभवात् । पजीविनां संघाताः । यथा हेडाबुकादीनां ताम्बूलिक- | अथ पूर्वोपन्यस्तैः 'वणिशिल्पिप्रभृतिषु' इत्यादिकुविन्दचर्मकारादीनां च । कुलानि ज्ञातिसंबन्धिबन्धूनां भिर्व्यासबृहस्पत्यादिवचनैः पूर्वोपपादितरीत्या सहायसमूहाः । एतेषां नृपाधिकृतादीनां चतुर्णा पूर्व पूर्व यद्य- त्वेन नियोगावगमात् वणिगादिव्यवहारद्रष्टुत्वं पूगादीनां त्पूर्व पठितं तत्तद्गुरु बलवज्ज्ञेयं वेदितव्यम् । नृगां व्यव- राजनियोगेनैवेति मतं, तन्न । तथा सति राजप्राड्हर्तणां व्यवहारविधौ व्यवहारदर्शनकार्ये एतदुक्तं भवति। विवाकभिन्नानां तन्नरपेक्ष्येण द्रष्टुत्वाभावात् सर्वव्यवहारनृपाधिकृतैनिणींते व्यवहारे पराजितस्य यद्यप्यसंतोषः द्रष्टुत्वं 'प्राधान्येन व्यपदेशा भवन्ति' इति न्यायेन कुदृष्टिबुद्धया भवति तथापि न पूगादिषु पुनर्व्यवहारो तयोरेवेति कुलादिदृष्टो व्यवहारः परावर्तत इत्यनुपपन्नम् । भवति । एवं पूगनिर्णीतेऽपि न श्रेण्यादिगमनम् । तद्रष्टुत्वाभावात् । 'शूद्रं यत्नेन वर्जयेत्' इति निषेतथा श्रेणिनिर्णीते कुलगमनं न भवति । कुलनिर्णीते धात् पूगादीनां च प्रायः शूद्रतदधमप्रतिलोमरूपत्वेन तु श्रेण्यादिगमनं भवति । श्रेणिनिर्णीते पूगादि- प्रतिनिधितयापि केवलानां तद्रष्टुत्वाभावादिति । गमनम् । पूगनिर्णीते नृपाधिकृतगमनं भवतीति । अत्रोच्यते । मास्तु तेषां व्यवहारदर्शने कैवल्यम् । नारदेन पुनर्नपाधिकृतैनिीतेऽपि व्यवहारे नृपगमनं तथापि वणिगादिव्यवहारे तेषामभियोगाद्राजादीनामपि भवतीत्युक्तम्-'कुलानि श्रेणयश्चैव पूगाश्चाधिकृता तत्र तत्प्रत्ययेन निर्णायकत्वात् तत्कृतप्राधान्यमादाय नृपः । प्रतिष्ठा व्यवहाराणां गुर्वेषामुत्तरोत्तरम्' इति ॥ तत्कृतत्वव्यपदेशसंभवात् कुदृष्टबुद्धया परावृत्य पुनतत्र च नृपगमने सोत्तरसभ्येन राज्ञा पूर्वैः सभ्यैः सपणे र्व्यवहारप्रवर्तनाय बलाबलं तेषामनेन वचनेनोच्यते । व्यवहारे निर्णीयमाने यद्यसौ कुदृष्टवादी पराजितस्तदासौ अन्यथाऽस्य वचनस्य निर्विषयता आपद्येत । वस्तुतस्तु दण्डयः। अथासौ जयति तदाऽधिकृताः सभ्या दण्डथाः। 'शूद्रं यत्नेन वर्जयेत्' इत्यनेन प्रतिषिद्धप्रतिनिधिभावा
मिता. नामपि पूगादीनां पूगादिव्यवहारे प्रतिप्रसवः प्रतिनिधि(३) कुलानि कृषीवलाः ।
| भावस्य व्यासादिवचनैरभियोगाविशेषात् क्रियत इति . . (४) मिता.टीका-यथा हेडाबुकादीनामिति । देशा- प्राड्विवाकवत् कैवल्यमपि वक्तुं शक्यत इति न किञ्चिदेशान्तरं गत्या प्रस्थाण्य येऽश्वविक्रेतारो हेडाबुका इति, दनुपपन्नम् । बृहस्पतिस्त्वमुमेवार्थ स्फुटयति । गुर्जरे प्रसिद्धोऽयं शब्दः । गणाश्चाधिकृता इति । गणाः
*व्यप्र.२९-३० पूगाः । सोत्तरसभ्येनेति । अधिकसभायुक्तेनेत्यर्थः। सुबो. (८) एतेषां व्यवहारदर्शनानधिकारेऽपि राजाज्ञयैव
(१) कुलं सजातीयसमूहः । एतच पुनाये बलव- तदुपपत्तिः । अत एव नृपेणाधिकृत इत्यस्य तत्तव्यवहारात्पूगेन दृष्टे न श्रेण्या द्रष्टव्यमित्येतदर्थम् । दीक. भिज्ञतया तत्तयवहारदर्शने प्राधान्येन आज्ञप्ता इत्यर्थः ।
(६) अथशब्देन सर्वेषां राजनि सत्वपरत्वेन राज्ञः एतेन तेषां शूद्रतया व्यवहारदर्शनानुपपत्तिशङ्का परास्ता। सर्वतो गुरुत्वं दर्शितम् । चशब्देन सभ्येभ्यः प्राइ
"व्यउ.१९ विवाको गुरुरिति समुच्चीयते ।
*वीमि. (९) पूगविपरीताश्च श्रेणयः। + व्यम.३ (७) ननु पूगादीनां व्यवहारद्रष्टुत्वमेव असंभवि । (१०) पूगाः एकग्रामनिवासिनो महाजनाः।xविता.२ कुतस्त्यं बलाबलम् । तथा हि राजनियोगेन वा व्यव- (११) मिता.टीका-मूले अथशब्दश्चार्थे । विशेष हारद्रष्टुत्वं तेषां स्वातन्त्र्येण वा । नाद्यः । सहायत्वेन स्वल्पमाह । नारदेनेति । पुनः तु । यद्यप्यत्र गणा इति प्रतिनिधित्वेन च प्राड्विवाकस्य, पुरोहितामात्यसभ्यानां पठितं, मूले च पूगा इति, अस्ति च तयोर्भेदः, तत्र च सहायत्वेनैव नियोगविधानात् । न द्वितीयः। प्रजा
नात् । न द्वितायः । प्रजा- * वाक्याथों मितावत् । + पदार्थों मितावत् । * शेष मितागतम् ।
x अवशिष्टपदार्थो मितावत्।। व्य. का. ६
*अप.। भावत्व