________________
४०
व्यवहारकाण्डम्
(गौध.११।१) गौतमवचनान्न ब्राह्मणा दण्डया इति | सभ्योऽन्यथावादी दण्ड्योऽसभ्यस्तु स स्मृतः ॥ सभ्यमन्तव्यम् । तस्य प्रशंसार्थत्वात् । यत्तु 'षड्भिः परि- दोषात्त यन्नष्टं देयं सभ्येन तत्तदा । कार्य तु कार्यिणाहार्यों राज्ञाऽवध्यश्चाबन्ध्यश्चादण्ड्यश्चाबहिष्कार्यश्चापरि- मेवं निश्चितं न विचारयेत्॥
अप. वाद्यश्चापरिहार्यश्च' इति (गौध. ८।१२) तदपि स एष (४) मिता. टीका-अज्ञानभ्रान्त्यादिव्यतिरिक्तै रागबहुश्रुतो भवति, लोकवेदवेदाङ्गवित्, वाकोवाक्येति- द्वेषादिभिरुपाधिभिर्धर्मशास्त्रविरुद्धमाचरन्तः सभ्याः तत्र हासपुराणकुशलः, तदपेक्षस्तवृत्तिः, चाष्टचत्वारिंशत्सं- व्यवहारपराजयनिमित्तदण्डद्विगुणदण्डेन प्रत्येकं दण्ड्या स्कारैः संस्कृतः, त्रिषु कर्मस्वभिरतः, षट्सु वा, समया- इत्याह अपि च रागादित्यादिना । सभ्या इति चारिकेष्वभिविनीतः' (गौध.८१४-११) इति प्रतिपादित- नियुक्ताभिधानम् । अत एवानियुक्तानां नियुक्ताबहुश्रुतविषयं न ब्राह्मणमात्रविषयम् । मिता. पेक्षया न्यूनदण्डः परिकल्पनीयः । नियुक्ताना
(३) उक्ताः सभ्यास्ते यदि रागादिवशात्स्मृतिशास्त्र- | मभियुक्तत्वे सति धर्मशास्त्रविरुद्धाचरणादधिकापराधः। विरुद्धं विवादेऽपि निर्णयं कुर्वन्ति तदा विवादाद् अनियुक्तानां तु तदभावादल्यापराध इति युक्तमेवैतत् । विवादविषयीभूताद्धनाद् द्विगुणं दण्डं प्रत्येकं दण्डनीयाः। तथा हि नियुक्तेषु स्मृत्युल्लङ्घनं नृपाज्ञाभङ्गश्च । अत्र आदिशब्देन सदाचारन्यायापेतस्य ग्रहणम् । रागादि- अनियुक्तेषु स्मृत्युल्लङ्घनमेवेति ।
*सुबो... ग्रहणं चेह दण्डनीयत्वनिमित्तस्य स्मृत्यपेतादिकारित्वस्य (५) अपिकारेण अज्ञानसमुच्चयः । तदाह कात्यान विशेषणं, वाक्यभेदप्रसङ्गात् । यथोभयत्वं हविरादेः। यनः-'कार्यस्य निर्णयम्' इत्यादि। + वीमि. ततश्च प्रदर्शनार्थत्वे मोहादिहेतुकस्यापि स्मृतिविरुद्ध- | कुलश्रेणिपुगनृपाधिकृतानां व्यवहारनिर्णयेऽधिकारतारतम्यम् कारित्वस्य दण्डविशेषनिमित्तत्ता भवति । अत एव भृश- नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च । दण्डनिमित्तेन लोभादिना तुल्यमज्ञानमाह नारदः- पूर्व पूर्व गुरु ज्ञेयं व्यवहारविधौ नृणाम् ।। 'रागादज्ञानतो वाऽपि लोभाद्वा योऽन्यथा वदेत् । (१) यदि तु दुष्टेऽपि लेख्यादौ तत्कर्ता न दोषानसभ्योऽसभ्यः स विज्ञेयस्तं पापं विनयेभृशम्' इति । | पाकुर्यात् , तदा कथं स्यात् । उक्तं तादृशे विषये राजाएतच्च दण्डविधानं धनविषयविवादे । वादान्तरे तु वेदन 'स्मृत्याचारव्यपेतेन मार्गेण' इत्यत्र । अत एव पारुष्यादिविषये दण्डान्तरं वेदितव्यम् । अत एवाऽह च-नृपेणेति । नृपो हि बलवान् व्यवहारं कारयितुं समर्थ विष्णुः–'कूटसाक्षिणां सर्वस्वापहारः। उत्कोचजीविनां इति व्यवहारविधौ स एव ज्यायान् । इतरेऽपि सामर्थ्यासभ्यानां च । (विस्मृ. ५।१७५-१७६) अत्राप्यु- पेक्षया दुर्बला बलीयांसश्च भवन्ति । अतश्च कुलादि कोचग्रहणं प्रदर्शनार्थम् । अत एव वृद्धबृहस्पति:- क्रमेणैव व्यवहाराणां राजगामिता द्रष्टव्या । ब्राह्मणादिअन्यायवाचिनः सभ्यास्तथैवोत्कोचजीविनः । विश्व- समूहाः पूगाः । स्पष्टमन्यत्। विश्व. २।३१ स्तवञ्चकश्चैव निवास्याः सर्व एव ते ॥ यत्तु-'लोभा- (२) नृपेण राशा अधिकृताः व्यवहारदर्शने नियुक्ताः त्सहस्रं दण्ड्यः स्यान्मोहात्पूर्वं तु साहसम्' । इत्यादि 'राज्ञा सभासदः कार्याः' इत्यादिनोक्ताः । पूगाः समूहाः। लोभमोहयोरतुल्यदण्डनिमित्तत्ववचनं तत्साक्षिविषयं न
* बाल. सुबोवत् । सभ्यविषयम् । अत एव कात्यायनः सम्यग्ज्ञानरहितस्य
+वाक्यार्थी मितावत् । उध्दृतांशोऽपि अपवत् । सभ्यस्य द्विगुणं दण्डमाह-कार्यस्य निर्णयं सम्य
* 'नृपोऽर्थाधिकृताः' इति ग्रन्थ पाठः, ग्रन्थकारसंमतस्तु ज्ञात्वा सभ्यस्ततो बदेत् । अन्यथा नैव वक्तव्यं वक्ता
'नृपोऽथाधिकृतो' इत्येव स्यात् । द्विगुणदण्डभाक् ॥ तथा रागापरपर्यायेण स्नेहेन लोभेन
(१) यास्मृ.२।३०। विश्व.२।३१ पेण (पोऽर्था); मिता. च सभ्यदण्डं प्रत्यज्ञानस्य तुल्यं निमित्तत्वमाह
अप.; व्यनि. नृपेणाधिकृताः पूगाः (नृपोऽधिकृतपूगाश्च); नृप्र.. 'नेहादज्ञानतो वाऽपि मोहाद्वी लोभतोऽपि वा। अत्र
८; वीमि.; व्यप्र.२८ व्यउ.१९; विता. १७ अस्मृच., सवि. मितावत् ।
व्यम.३; प्रका.९, समु.७.