________________
सभा
३९
(४) कुलीनाः संकरादिदोषशून्यमातापितृपरम्पराकाः। । प्राविवाको नाऽमात्यादिभिः सहेत्यर्थः । स्मच.१६
व्यत.१९९ (५) राज्ञः प्रतिनिधिमाह-अपश्यतेति। पमा.२७ (५) राज्ञा कर्तव्याः । सभ्यत्वेन वरीतव्या इत्यर्थः। (६) मिता,टीका-योगीश्वरोक्तमनुकल्पमेव मुख्य अतस्तेषामुपादेयत्वात् 'स्वाध्यायोऽध्येतव्यः' 'यूपं मन्यते नारद इत्याह । नारदेन त्वयमेवेति । राज्ञां बहुछिनत्ति 'पुरोहितस्तं प्रकुर्वीत' इत्यादिवत् सत्यपि कार्यव्याकुलत्वेनावकाशाभावात् स्वप्रतिरूपकपूर्वोक्तकर्मत्वेऽनुद्देश्यत्वात् तद्गतैकत्ववत् बहुत्वं विवक्षितम् । पुरुषान्तरद्वारेणैव व्यवहारदर्शनस्योचितत्वादसावेव पक्षो तच्च यद्यपि कपिञ्जलनयेन (पूमी. १शश८) त्रित्व- मुख्यो ज्यायानित्यर्थः ।
* सुबो. मात्रेणापि चरितार्थ तथापि स्मृत्यन्तरोक्तबहुत्वविकल्प- (७) देशजात्यादिसकलधर्मज्ञः सर्वधर्मवित् । दीक.
* व्यप्र.२६
शास्त्रविरुद्धनिर्णेतृसभ्यदण्डः राशा स्वस्थाने ब्राह्मणः प्राड्विवाको नियोज्यः रागाल्लोभाद्भयाद्वापि स्मृत्यपेतादिकारिणः । अपश्यता कार्यवशात् व्यवहारान् नृपेण तु। सभ्याः पृथक्पृथग् दण्ड्या विवादाद्विगुणं दमम् ।। सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ (१) स्मृत्युक्तार्थान्यथाकारिणो रागादिभिस्तद्विगुणं
(१) दृष्टमूलत्याच राज्ञः स्वयं व्यवहारदर्शनस्मते- धनमेकैकशो दण्ड्याः । आदिग्रहणात् स्मृत्यर्थ चान्यथारदृष्टार्थत्वेऽपि च प्रयोजनानुसारात् कार्याणां गुरुलघुत्वे निनीषव इत्यभिप्रायः। सर्वसभ्यदण्डाद् द्विगुणं च राजा समीक्ष्य- अपश्यतेति । सोऽपि राजस्थानीयत्वात् तत्स्थानीयो वा दण्डयः, तदधीनत्वान्निर्णयस्य । अत एव क्रोधादिरहित एव स्यात् ।
विश्व. च पुथक् पृथगिति वीप्सा । सभ्याः पृथक् पृथक् विवाद(२) व्यवहारा श्येदित्युक्तं तत्रानुकल्पमाह- द्विगुणं, तद्विगुणं च राजा । तथा च वक्ष्यति । अपश्यतेति । कार्यान्तरव्याकुलतया व्यवहारानपश्यता
विश्व. नृपेण पूर्वोक्तैः सभ्यैः सह, सर्वधर्मवित् सर्वान्धर्मशास्त्रो (२) प्राड्विवाकादयः सभ्या यदि रागादिना स्मृत्यतान्सामयिकांश्च धर्मान्वेत्ति विचारयतीति सर्वधर्मवित् पेतं व्यवहारं विचारयन्ति तदा राज्ञा किं कर्तव्यमित्यत ब्राह्मणो न क्षत्रियादिनियोक्तव्यो व्यवहारदर्शने । तं च आह- रागादिति । अपि च पूर्वोक्ताः सभ्या रजसो कात्यायनोक्तगुणविशिष्टं कुर्यात् ।
मिता. निरङ्कुशत्वेन तदभिभूता रागात् स्नेहातिशयात्,लोभात् (३) स्वयं च प्राड्विवाकसंज्ञकब्राह्मणो राजन्येऽपि लिप्सातिशयात्, भयात् संत्रासात्, स्मृत्यपेतं स्मृतिव्यवहारान्पश्यति नियोक्तव्य एव । यदाह नारदः- विरुद्धम् , आदिशब्दादाचारापेतं कुर्वन्तः, पृथक्पृथगेकै'धर्मशास्त्र पुरस्कृत्य प्राड्विवाकमते स्थितः । समाहि-कशो, विवादात् विवादपराजयनिमित्ताद् दमाद् द्विगुणं तमतिः पश्येद्यवहाराननुक्रमात्' ॥ राजा चेद्यवहारान् दमं दण्डथाः, न पुनर्विवादास्पदीभूताव्यात् ।तथा सति पश्यति प्राविवाकोऽनुमन्ता, अन्यदा तु व्यवहारद्रष्टा। स्त्रीसंग्रहणादिषु दण्डाभावप्रसङ्गः । रागलोभभयाना
-अप. मुपादानं रागादिष्वेव द्विगुणो दमो नाज्ञानमोहादिष्विति (४) व्यवहारदर्शनात् गरुतरकार्यान्तरव्यग्रत्वेन व्यव- नियमार्थम् । न च 'राजा सर्वस्येष्टे ब्राह्मणवर्जम्' इति हारानपश्यता नृपेण सभ्यैः त्रिभिरेव सह नियोक्तव्यः
*बाल. सुबोवत् । *पदार्थो मितावत् । व्यउ. व्यप्रवत् ।
(१) यास्मृ.२१४;अपु.२५३।३३-३४ स्मृ (श्रु) णं दमम् xभावार्थो मित्मवत् । बीमि., व्यउ. अपवत् ।
(णो दमः); विश्व.२।४ लोभा (द्वेषा) वादाद् (वाद) दम (धन); (१) यास्मृ.२१३; विश्व.२।३; मिता.; अप.;स्मृच.१६; मिता.; अप.: २।३०४ उत्त.; स्मृच.२२; पमा.३४सुबो.: पमा.२७ स्मृसा.८३; स्मृचि.३; नृप्र.४-५;वीमि.; व्यप्र. २।३०५ व्यनि. तादि (ताधि) दवि.३७ नारदः, नृप्र.५ २४ कार्य (अर्थ); व्यउ.१५, व्यम.३; विता.११; राको. । सवि.६९ तादि (तार्थ) वादाद् (वाद); वीमि.; विता.२७; ३८४, समु.५.
प्रका.१३, समु.९.