________________
व्यवहारकाण्डम्
वाल्मीकिरामायणम्
भवन्तीत्याह-'लोकवेदशधर्मज्ञाः सप्त पञ्च त्रयोऽपि सत्सभालक्षणम्
वा । यत्रोपविष्टा विप्राः स्युः सा यशसदृशी सभा' इति । ... ने सा सभा यत्र न सन्ति वृद्धाः ।
न च ब्राह्मणैः सहेति पूर्घश्लोकोक्तानां ब्राह्मणानां श्रुताध्यन ते वृद्धा ये न वदन्ति धर्मम् ॥
यनसंपन्नाः इत्यादि विशेषणमिति मन्तव्यम् । तृतीयानासौ धर्मो यत्र न सत्यमस्ति ।
प्रथमान्तनिर्दिष्टानां विशेषणविशेष्यभावाऽसंभवात् । विद्वन तत्सत्यं यच्छलेनानुविद्धम् ॥
द्भिरित्यनेन पुनरुक्तिप्रसङ्गाच्च । तथा च कात्यायनेन ये तु सभ्याः सदा ज्ञात्वा तूष्णीं ध्यायन्त आसते। ब्राह्मणानां सभासदां च स्पष्टं भेदो दर्शितः—'सप्राड्यथाप्राप्तं न ब्रुवते ते सर्वेऽनृतवादिनः ॥
विवाकः सामात्यः सब्राह्मणपुरोहितः । ससभ्यः प्रेक्षको
राजा स्वर्गे तिष्ठति धर्मतः' इति ॥ तत्र ब्राह्मणा अनि___ याज्ञवल्क्यः . राजा प्राड्विवाकः । ब्राह्मणाःसहकारिणः । धर्मशास्त्रा
युक्ताः सभासदस्तु नियुक्ता इति भेदः। अत एवोनुसारी व्यवहारनिर्णयःकर्तव्यः । राज्ञा कीदृशाः कति च सभ्या
क्तम्-'नियुक्तो वाऽनियुक्ती वा धर्मज्ञो वक्तुमर्हति' नियोज्याः।
इति । तत्र नियुक्तानां यथावस्थितार्थकथनेऽपि यदि *व्यवहारान्नृपः पश्येद्विद्वद्भिाह्मणैः सह । राजाऽन्यथा करोति तदासौ निवारणीयोऽन्यथा दोषः । धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ।। उक्तं च कात्यायनेन–'अन्यायेनापि तं यान्तं येऽनुश्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः।। यान्ति सभासदः । तेऽपि तद्भागिनस्तस्माब्दोधनीयः स राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ।। तैर्नृपः' इति ॥ अनियुक्तानां पुनरन्यथाभिधानेऽनभिधाने
(१) यतश्च धर्मशास्त्रप्राधान्यं व्यवहारदृष्टी, अतः वा दोषो न तु राज्ञोऽनिवारणे-'सभा वा न प्रवेश्रुताध्ययनेति । निगदोक्तः श्लोकः। विश्व. ष्टव्या वक्तव्यं वा समञ्जसम् । अब्रुवन्विब्रुवन्वापि नरो
(२) किञ्च श्रुताध्ययनसंपन्नाः श्रुतेन मीमांसाव्याक- भवति किल्विषी' ॥ इति मनुस्मरणात् (८।१३)। रणादिश्रवणेन अध्ययनेन च वेदाध्ययनेन संपन्नाः। रिपौ मित्रे चेति चकारात् लोकरञ्जनार्थ कतिपयैर्वणिग्भिधर्मज्ञाः धर्मशास्त्रज्ञाः । सत्यवादिनः सत्यवचनशीलाः ।| रप्यधिष्ठितं सदः कर्तव्यम्। यथाह कात्यायन:रिपौ मित्रे च ये समाः रागद्वेषादिरहिताः । एवंभूताः । 'कुलशीलवयोवृत्तवित्तवद्भिरमत्सरैः। वणिग्भिः स्यात्कतिसभासदः सभायां संसदि यथा सीदन्ति उपविशन्ति पयैः कुलभूतैरधिष्ठितम्' इति ॥
xमिता. तथा दानमानसत्कारे राज्ञा कर्तव्याः। यद्यपि श्रुताध्य
। (३) ततश्च यद्गुणकास्ते कार्यास्तानाह श्रुताध्यययनसंपन्ना इत्यविशेषेणोक्तं तथापि ब्राह्मणा एव । नेति । श्रुतं वेदवाक्यार्थज्ञानोपयोगि मीमांसाया वेदायथाह कात्यायनः स तु सभ्यैः स्थिरैर्यक्तःप्राज्ञैर्मोलै. ङ्गानां च कल्पनिरुक्तव्याकरणानामाचार्यादर्थशानम । र्द्विजोत्तमैः । धर्मशास्त्रार्थकुशलैरर्थशास्त्रविशारदैः' इति॥ धर्मशास्त्राण्याह पितामहः--'वेदाः साङ्गास्तु चत्वारो ते च त्रयः कर्तव्याः बहुवचनस्यार्थवत्वात्-'यस्मिन्देशे मीमांसा स्मृतयस्तथा। एतानि धर्मशास्त्राणि पुराण न्यायनिषीदन्ति विप्रा वेदविदस्त्रयः' इति मनुस्मरणाच्च
दर्शनम्' ।। मित्रामित्रयो रागद्वेषाभावेन समोपदेशकर्तारो (८।११)। बृहस्पतिस्तु सप्त पञ्च त्रयो वा सभासदो
राज्ञा सभासदः कार्या मानदानाभ्यामापाद्याः । सभायां
सीदन्तीति सभासदः । एते बहुशास्त्रज्ञा ब्राह्मणास्तदलामे अव्याख्यासंग्रहः स्थलादिनिर्देशश्च दर्शनविधौ द्रष्टव्यः ।
तादृशाः क्षत्रियास्तदलाभे तादृशा एव वैश्याः। + अप. (३) वारा.७१५९ (प्रक्षिप्तेषु ३।३४-३५). (२) यास्मृ.२।२; विश्व.२२२ धर्मज्ञाः (कुलीनाः); मिता.
xव्यवहारनिर्णये 'सभ्यासभ्यब्राह्मणभेदो' मितावत् । वीर
मित्रोदये (यास्मृ.टीका) तु पूर्वश्लोकोक्तब्राह्मणविशेषणपरः श्लोकोऽअप.; स्मृच.१५, पमा.२६; व्यनि. विश्ववत् ; व्यत.१९९ |
यमिति प्रथम समर्थयित्वा, वस्तुतस्तु इत्यादिना मिताक्षरावत् धर्मज्ञाः (कुलीनाः) रिपौ (शत्रौ); वीमि.; व्यप्र.२६; व्यउ.
नियुक्तसभ्यपरखं समर्थितम् । विता. मितावत् । . १६व्यम.२,विता.३ सेतु.९५ व्यतवत् प्रका.७समु.६. +शेष मितावत्।. .