________________
३७
(६) कर्तारं वादिनं प्रतिवादिनं वा। सेतु.९६ (७) आश्रमेषु चतुर्पु द्विजातीनां विवदतां सतामाआनमिद्विजानां कार्याणि तच्छिष्ट्रनिर्णेयानि, तत्संमतौ राज्ञा त्मनो हितं चिकीर्षन् नृपो न विब्रूयाद् विपरीतं न आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः। वदेत् ।
. भाच. न विब्रूयान्नृपो धर्म चिकीर्षन् हितमात्मनः ॥ यथार्हमेतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः ।
(१) वानप्रस्थादीनामरण्याश्रमवासिनामाश्रमेषु, कार्य सान्त्वेन प्रशमय्यादौ स्वधर्म प्रतिपादयेत ।। धर्मसङ्कटरूपम् 'अयं शास्त्रार्थो, नायमिति इतरेतरं (१) यथा तत्कर्तव्यं तथेदानीमाह-यो यादृशीं विवदमानानां न धर्मव्यवस्थां सहसा विब्रयात्प्रभुतया | पूजामर्हति गुणानुरूपेण तं तथैवाभ्यर्च्य ब्राह्मणैर्मन्त्रिनिर्णयमन्येषामिव न कुर्यात् । कथं तर्हि ? वक्ष्यमाणेन पुरोहितादिभिः अर्चायां साहित्यं धर्मप्रवचने वा । प्रकारेण । एवमात्मने हितं कृतं भवति । शास्त्रार्थत्यागो तदा च ब्राह्मणाः सेभ्या विज्ञेयाः तैः सह स्वधैर्म न्याय्यन भवतीत्यर्थः । गृहस्थानां चामित्वेऽपि यथोक्त एव मर्थ बोधयेत् । सिद्धे सहत्वे तस्य उपदेशः प्राधान्यार्थनिर्णयप्रकारः । कार्य धर्मसंशयात्मकविवादपदम् । स्तान्पुरस्कुर्यात् । तथा हि न राशः क्रुध्यन्ति । सान्त्वेन आश्रमग्रहणाच विशिष्टविषयता व्याख्यायते । मेधा. प्रीतिस्तुतिवचनैः प्रथमं प्रशमय्य व्यपनीतक्रोधान्कृत्वा (२) द्विजानां गृहस्थानाम् , आश्रमविषये शास्त्रा- ततो ब्रूयात् ।।
मेधा. थोऽयं नेत्येवं परस्परं विवदमानानां राजा आत्मने (२) किं तर्हि यथार्ह मिति । यादृशीं यः पूजामर्हति दृष्टाऽदृष्टहितं कर्तुमिच्छन् अयं शास्त्रार्थ इति सहसा न तं तथा पूजयित्वा अन्यैाह्मणैः सह राजा प्रथम सान्त्वेन विशेषेण ब्रूयात् ।
गोरा. अपगतक्रोधान् कृत्वा ततस्तेषां यः स्वधर्मस्तं बोधयेत् । (३) अस्यार्थः–त्रिदण्डैर्दण्डाश्रमविवादेषु स्वयं
... गोग, निरूपयेत् । ब्राह्मणैरित्युपादानात् तैरपि निरूपणीयम् । (३) ब्राह्मणैः स्वकीयधर्मासनस्थैः । सान्त्वेन प्रशमिथोऽन्योन्यम् । द्विजातीनामित्युपादानात् पाषण्डैः मय्य विवादं त्याजयित्वा । स्वधर्म तैरेव विचारं कारसह आश्रमविवादेषु तु ब्रूयादेव धर्ममित्यर्थः । शेषं यित्वा प्रतिपादयेत् ज्ञापयेत् ।
मवि. सुगमम् ।
+व्यमा.२८१ (४) सान्त्वनेन प्रियवचनेन । प्रशमय्य कोपादिक ' (४) आश्रमेषु ब्रह्मचर्यादिषु न विब्रूयात् , जयपरा- शमयित्वा ।
. व्यक.१३ जयावधारणं न कुर्यादित्यर्थः। व्यक.१३ (५) एतान् वानप्रस्थान् ब्राह्मणैः स्वपुरोहितादिभिः, (4) आश्रमेष आश्रममध्ये कार्ये कर्तव्ये आश्रमधर्म सान्त्वेन प्रशमय न टण्टेन
सान्त्वेन प्रशमय्य न दण्डेन, स्वधर्ममविवादम् ,
र इत्यर्थः । न विब्रूयात् न धर्मविपरीतमर्थ स्वापेक्षया अविवादो हि तेषां स्वधर्मः।
नन्द. स्थापयेत् ।
मवि. (६) सः पार्थिवः, एतान् आश्रमादीन् , ब्राह्मणैः (६) आश्रमेषु तपोवनेषु, द्विजातीनां वानप्रस्थानाम्। सह सान्त्वयन् अभ्यर्च्य प्रशमय्य आदौ, स्वधर्म
नन्द. स्वस्वधर्म प्रतिपादयेत् स्वस्वाश्रमधर्मे स्थापयेत् । भाच.
*ममु., मच. वाक्यार्थः आश्रमपदार्थश्च गोरावत् ।
+आश्रमेष्विति यथार्ह मिति च श्लोकद्वयं समुच्चित्त्येयं व्याख्या। व्यचि. व्यमावत्।
(१) मस्मृ.८।३९०; शुनी.४।५२०-५२१ म (में) पन् (पुः); व्यमा.२८१, व्यक.१३; व्यचि.५; स्मृचि.६; व्यसी.९ जातीनां (जानान्तु); व्यप्र.२३ पन् (); व्यउ. १४; व्यम.४; समु.११ विव (षु व).
* ममु., मच. गोसवत् ।
(१) मस्मृ.८।३९१, शुनी.४५५६; व्यमा.२८१ सह पार्थिवः (पार्थिवः स्वयम्) सान्त्वे (सत्वे); व्यक.१३; व्यचि.५, स्मृचि.६; व्यसौ.९ प्रश (प्रण); व्यप्र.२३, व्यउ.१४; समु.११.
१ आचार्यसाहित्ये. २ सत्या.. ३ धर्म. ४ महत्वे, ५ शास्त्रेण. ६ प्रथममप्य, ...