________________
व्यवहारकाण्डम्
.एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः। घोषवत्वम् । यदि राजाधिकृतो मिथ्याचरितेन ज्ञापितः,
शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥ पराजितं दुष्टं न गृहीते न च पुनः सम्यक् निर्णय - भयाद्धर्मातिक्रमो न कर्तव्य इत्येतत् 'धर्म एव हतो करोति, ततः सोऽपि पापभाग्भवति । अधिकृतोपलक्षहन्ति' इत्यनेनोपदिष्टम् । स्नेहतो न कर्तव्य इत्यनेनो- णार्थ वा राजग्रहणम् । यदा राजा स्वयं मिथ्या पश्यति पदिश्यते । यत एकः सुहृद्धर्मस्तत्र स्नेहो भावनीयः। तदा दुष्यति । यदा राजस्थानीयस्तदा तस्य दोष अन्यो हि मनुष्यः सुहृत् [धर्मः निधनेऽप्यनुयान् ?] | इत्यर्थः।
मेधा. कार्यमपेक्ष्य जहाति जीवनं, योऽपि स्यादत्यन्तमित्रं (२) तव्यवहारतोऽधर्मसंबन्धी । चतुर्थो भागोऽर्थिनं तस्यापि सौहार्द आ निधनात् । धर्मस्तु मृतमपि | प्रत्यर्थिनं वादिसंप्रवृत्तं गच्छति,अन्यश्चतुर्थभागोऽसत्यवापुरुषमन्वेति अतो न सुहृदपेक्षया मिथ्यादर्शनमुपेक्षा वा दिनं साक्षिणं च, अन्यः परः सर्वान् सभास्थितान् प्रेक्षकर्तव्या।
माणान् , परश्चान्यः राजानं प्रयातीति सर्वेषामधर्मसंबन्धो ... भार्या पुत्रो मित्रमर्थाश्च रिक्थम् । नश्यन्त्येते देह- | भवतीत्येतत्प्रतिपादनपरमेतत् ।
*गोरा. नाशे नरस्य ॥धर्मस्त्वेको नैनमुज्झत्यजस्रम् । तस्माज्जह्या- (३) कर्तपापस्य पाद इत्यर्थः । अनेनैव सभ्यानां त्पुत्रदारान् न धर्मम् ॥' यदन्यद् धर्माद्भार्यादि, तत्सर्व प्रत्यवायं वदता सभोपविष्टानां ब्राह्मणानां सभासदां च शरीरेण समं सह नाशं गच्छति । धर्मादन्यो मृतं न भेद उक्तः ।
व्यउ.६ परित्रातुं कश्चित्समर्थ इत्यतः सुहृदबान्धवानुरोधादपि
धर्म्यनिर्णये शुभफलम् धर्मो न हातव्यः।
मेधा. राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः। _____ अधर्म्यनिर्णये दोषभागिनः ।
एनो गच्छति कर्तारं निन्दा) यत्र निन्द्यते ॥ पादोऽधर्मस्य कर्तारं पादः साक्षिणमृच्छति।। (१) एष एवार्थो विपर्ययेणोच्यते । यत्र दोषवान् • पादः सभासदः सर्वान् पादो राजानमृच्छति ॥ दोषं गोपायितुं न लभते प्रकटीक्रियते तदीयो दोषः, : (१) न चैषा मनीषा कर्तव्या 'अर्थिना प्रत्यर्थिना तत्र सर्व साधु संपद्यत इति । 'यत्र धर्म' (८।१४) वाऽन्यतरस्य भूम्याद्यपह्रियते स एव भूम्यपहारदोष- | इत्यत आरभ्य मिथ्यादर्शनोपेक्षणप्रतिषेधार्थ निन्दाभाग्भविष्यति । वयं तु तदकारिणः किमिति दोषवन्तः प्रशंसाभ्यां शुभाशुभफलदर्शनार्था अर्थवादाः। मेधा. स्याम' यतस्तस्य अयं चतुर्धा विभज्यते । अर्थवादश्चा- | (२) यत्र पुनः सभायां असदादित्वादर्थी प्रत्यर्थी यम् । न ह्यन्यकृतस्यैनसोऽन्यत्र गमनमस्ति । तेषामपि वा सम्यग्दर्शनेन कुत्स्यते तत्र राजाऽपापो भवति, मिथ्यादर्शननिषेधातिक्रमादुत्पद्यते पापं मिथ्यालम्बनम् । सभासदश्च पापेन न संबध्यन्ते, अर्थ्यादिकर्तारमेव राज्ञः स्वयमपश्यतोऽपि अधिकृतराजस्थानीयादिदोषा- गच्छति। .
+गोरा.
(३) मुच्यन्ते चेति चकारात्साक्षिणोऽपि । मवि. * अन्येषां व्याख्याकाराणां न विशेषः ।
(४) राजपदं विवेचकपरम् । व्यत.२०० (१)मस्मृ.८।१७; व्यक.१५ द्धि (त्तु); व्यनि.; व्यसौ.
(५) यत्र शिक्षणीयस्य शिक्षा क्रियत इत्यर्थः । व्यउ.७ ११.प्रका.१२; समु.८. ... (२) मस्मृ.८।१८ ; अप.२।३०४; व्यक.१५ मनुनारद .
*ममु., सेतु. गोरागतम् । +ममु. गोरावत् । हारीलबौधायनाःपमा.१९ साक्षिणमृच्छति(गच्छति साक्षिणम्); | (१) मस्मृ.८।१९; अप.२।४ यत्र (यदि); व्यक.१४ च व्यचि.६; व्यनि.; दवि.१७ मनुनारदहारीतबौधायनाः; (तु); स्मृच.२२; रार.२५ वत्य (वेद); पमा.३३; व्यनि.; व्यत.२०० मनुनारदहारीतबौधायनाः; व्यसौ.१०, व्यप्र. । दवि.१८; नृप्र.५; व्यत.२०० मनुनारदबौधायनहारीताः; ११; व्यउ.६,१६५, विता.२७; सेतु.९६ मनुनारदहारीत- व्यसौ.१०; व्यप्र.११; व्यउ.७ निन्द्यते (तिष्ठति); सेतु. बौधायनाः; प्रका.१२; समु.८ धर्मस्य (गच्छति). ९६ मनुनारदहारीतबौधायनाः; प्रका.१२; समु.८. . १ ऽपि. २ (०). . . . .
१ परित्यज्य.