SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् धार्थम् । त्रिप्रभृतयस्तु इष्यन्ते एव । साक्षिप्रकरणे चैत- ब्रह्मग्रहण स्तुत्यर्थम् । यथा ब्रह्मणः सभा निरवद्यैवद्वक्ष्यामः । सभामेव प्रविश्याग्यामिति । राजस्थानापत्या मियमपीति । मेधा. सभाप्रवेशस्थानासनेषु तद्धर्मेषु पुनर्वचनं प्रदर्शनार्थ धर्मा- (२) यस्मिन् स्थाने ऋग्यजुःसामपारगास्त्रयोऽपि न्तरनिवृत्यर्थ वा । तेन राजस्थाने नोपविशति। मेधा. ब्राह्मणा राजाऽधिकृतश्च विद्वानवतिष्ठते, हिरण्यगर्भमिव (२) स ब्राह्मणः, सभायां साधुभिर्धार्मिकैाह्मणैर्युक्तः तां सभां मन्यन्ते । गोरा. तामेव राजसभां श्रेष्ठां प्रविश्य, उपविष्टः स्थितो वा, (३) त्रयो वेदविदो वेदार्थविदः । एकैकवेदस्य अस्य राज्ञो द्रष्टव्यान् व्यवहारान् संपश्येत् । +गोरा. एकैकेनाध्ययनात् । प्रकृतोऽधिकृतः । सभां निर्णय(३) सभां राज्ञः प्रविश्यैव न बहिरपि। मवि. योग्याम् । । मवि. . (४) सभ्यैरेवेत्यवधारणा अन्यनिवृत्या । त्रिभि- (४) प्रकृतः अधिकृतः प्राड्विवाकः। स्मृच.२० रिति च पञ्चसप्तसंख्यानिवृत्यर्थम्। स्मृच.१७ (५) त्रय इत्युपलक्षणम् । अधिकानामपि स्मृत (५) तत्तु (स्मृतिचन्द्रिकाकारमतं तु) अदृष्टार्थत्व- त्वात् । तच्च वक्ष्यते । अधिकृतो विद्वान् प्राड्विवाकः। प्रसङ्गादयुक्तमित्युपलक्षणत्वमेव न्याय्यम् । व्यप्र.२४ अत्र 'प्रविशेत्सभाम्' 'सभामेव प्रविशेत्' इत्यादि (६) न चाऽयं प्राड्विवाकाद्भिन्न इति शङ्कनीयम्। वचनात् , सभा मुख्य व्यवहारदर्शनस्थानम् । अन्यानि आमेय्यधिकरणन्यायेन (पूमी. ११४७) सिद्धव्यवहार- अपि अमुख्यानि व्यवहारदर्शनस्थानानि भृगुवचना' दर्शनसंबन्धस्यैव द्वारान्तरसंबन्धमात्रबोधने लाघवात् । दवगन्तव्यानि । व्यप्र.८ अयं च प्राविवाकः द्विज एव न शूद्रः, 'यत्र विप्रो (६) इदं सर्वसाधारणं स्थानम्। +व्यउ. ५ न विद्वान् स्यात्' इत्यादि मनूक्तेः। व्यउ.१५ (७) राज्ञः संमतो राज्ञः स्वभावानुकारी। भाच. विहितसभास्तुतिः शद्रो न्यायनिर्णये नाधिकारी, किन्तु क्षत्रियादयो द्विजा एव यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः ।। जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः। राज्ञश्च प्रकृतो विद्वान् ब्रह्मणस्तां सभां विदुः।। धर्मप्रवक्ता नृपतेन तु शूद्रः कथञ्चन ॥ (१) उक्तं सभां प्रविश्य व्यवहारान् पश्ये- (१) उक्तं ब्राह्मणैः सह धर्मनिर्णय कुर्यात् , मन्त्रिदिति । सभाशब्दश्च लोके गृहप्रासादविशेषे वर्तते 'मयेन भिश्च मन्त्रज्ञैः, तत्र मन्त्रिणां जातेरविशेषितत्वात् शुद्रा निर्मिता दिव्या सभा हेमपरिष्कृता' इति । क्वचित्पुरुष- अपि सभां प्रविष्टा मन्त्रित्वादनुज्ञातव्यवहारनिर्णयास्त विशेषसंघटिता सभा इति तन्निवृत्यर्थ सभाया लक्षण- द्गतां धर्मव्यवस्थां कथंचित्संस्कृतबुद्धयो ब्रूयुः । माह । यत्र त्रयो ब्राह्मणा वेदविदः सन्निधीयन्ते । राज्ञश्च न च सर्वत्र व्यवहारे स्मृतिशास्त्रपरिज्ञानमुपयुज्यते, येन संबन्धी प्रकृतोऽधिकृतो विद्वानिति । अथवा प्रकृतो- तदभावादर्थलुप्तत्वादनर्थकः शूद्रप्रतिषेध आशङ्क्येत । ऽनन्तर श्लोके सन्निहितः । सा इह सभा अभिप्रेता। तथा हि जयपराजयकारणानि लौकिकप्रमाणवेद्यान्येव + ममु., मच. गोरावत् । ४ शेषं स्मृचवत् । साक्ष्यादीनि, अयं साक्षी धार्मिको, न चैतस्य केन. (१) मस्मृ.८।११ क., ख., ग., घ. पुस्तकेषु 'राशश्चाधि- चित्संबन्धेन संबन्धी । अयं त्वसाक्षी असकृद्दृष्टव्यभिकृतो' इति पाठः । मेधातिथेस्तु उपरिनिर्दिष्ट एव सम्मतः पाठः। चारत्वादित्येवमादि शक्यते व्युत्पन्नबुद्धिना स्वयमुत्प्रेमिता.२१२ पृ.; व्यक.११ स्मृच.२०; रार.२१ श्चप्र (श्वाधि) क्षितुं, न स्मृतिशास्त्रैकगोचरः । अतः प्राप्तस्य प्रतिषेब्रह्म (ब्राह्म); व्यमि. (राजा च प्रकृतो विद्वान् सा यज्ञसदृशी सभा); स्मृचि.३; नृप्र.४ पू.; व्यत.१९९ ज्ञश्च प्र (ज्ञः प्रति); * ममु., मच. गोरावत्। + शेषं व्यप्रवत् । व्यसौ.८ श्च प्र(श्चाधि); वीमि.२।२ पू.; व्यप्र.८ रारवत् : २७ (१) मस्मृ.८।२०व्यमा.२८० तु शूद्रः (शूद्रः स्यात्); पू., व्यउ.५ व्यसौवत् : १६ पू.; विता.३ व्यसौवत् ; प्रका. अप.२।२ कामं (वरं); व्यक.१२; स्मृच.१७; पमा.२९ दीक. ११ समु.८. ३१ कथं (कदा); व्यनि.; स्मृचि.२-३; व्यत.१९८ दिकवत्:१ सभां प्रविश्य. १ निरवद्यैवेयमपीति.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy