________________
सभा
३१
कादि । तत्र उद्धतवेष ऊर्ध्ववस्त्रो जवनरक्ताम्बरधारिते. राज्ञा स्वस्थाने ब्राह्मणः प्राविवाको नियोज्यः त्यादि । उद्धताभरणो दीप्तिमद्बहुरत्नालङ्कारो बह्वाहा-- यंदा स्वयं न कुर्यात्तु नृपतिः कार्यदर्शनम् । रश्च, स ह्यादित्य इव दुर्निरीक्ष्यः सामान्यजनानां विशेष- तदा नियुञ्जयाद्विद्वांसं ब्राह्मणं कार्यदर्शने ॥ तोऽभियुक्तानाम् । पश्यदिति । सभाप्रवेशस्य प्रयोजन- (१) 'अष्टादशपदाभिशं प्राड्विवाकेति संज्ञितम् । माह । पश्येद्विचक्षणः।
आन्वीक्षिक्यां च कुशलं श्रुतिस्मृतिपरायणम्' ॥ कुतअयं च राज्ञो दर्शनोपदेशो दण्डप्रणयने यथास्था- श्चिदतिपातिकार्यान्तरव्यासङ्गादपाटवाद्वा, यदि स्वयं न नार्थप्रतिपादनपर्यन्तो भविष्यति । तावत्पर्यन्तं तस्यैव पश्येत्तदा विद्वान् ब्राह्मणो नियोज्यः। विद्वत्ता च या रक्षाधिकारः प्रयुक्तः स्यात् । ईदृशस्य च दर्शनस्य व्यवहारविषया सा तदधिकारत एव अर्थगृहीता। न हि अन्येषामसंभावनादनधिकारः । सर्वेषां संशयच्छेदमात्र- यो यत्र जानाति स तत्राधिकारमहति । धर्मशास्त्रपरिज्ञानं फलं तु व्यवहारदर्शनं प्रायश्चित्तोपदेशवद्विदुषो ब्राह्म- त रागद्वेषदोषेण विपरीतार्थावधारणनिवृत्यर्थमुपयुज्यते । णस्यास्त्येव । उक्तं हि 'धर्मसंकटेषु ब्यादिति' । तथै- धर्मज्ञस्त सतोरपि रागद्वेषयोः शास्त्रभयेन ने विपर्येति कवर्याणां वाणिज्यकर्षकपशुपालप्रभृतीनां स्ववर्गसामयि- इत्यपयोगवद्धर्मशास्त्रपरिज्ञानम् । व्यवहारदर्शनं तु तदर्थकार्थविप्रतिपत्तौ अन्यस्यां वोत्कृष्टनिर्णयात्पूर्तिरिति तथा- गृहीतम् । येन विना न शक्यते व्यवहारनिर्णयः कर्तु, विधव्यवहारदर्शने नियोगः । कार्यों विप्रतिपत्तिनिरासोऽ- तद्विज्ञानं तदधिकाराक्षिप्तम् । यत्तु ज्ञात्वाऽन्यथा क्रियते र्थिनां, विप्रतिपन्नयोहि साम्यं व्यवहारदर्शने राज्ञा कर्त- तन्निवृत्तिरुपदेशान्तरविषया, वक्ष्यति चैवमर्थ यत्नान्तव्यम् । नो चेत् संविदाने को राज्ञः स्वाधिगमे निरोधः। रमपि 'वेदविदस्त्रयः, राज्ञश्च प्रकृत्तो विद्वान्' इति । कायकशुद्धौ हि श्वानिरोधवानिति वक्ष्यामः (१)। मेधा. शास्त्रान्तरपरिज्ञानं तु व्यवहारेऽधिक्रियमाणस्य अदृष्टाय
(२) तस्यां सभायां गुरुकार्यापेक्षयोपविष्टोऽन्यथा स्यात् । नियोज्यो विद्वान्स्यात् इति पठितव्यम् । नियुउत्थितः, दक्षिणबाहुं वासस उध्दत्य अनुद्धतवेषालङ्कारः अज्यादिति, नियुञ्जीत स्वराज्यतः । उपसृष्टादिति हि कार्यार्थिनां व्यवहारं नियमतो विचारयेत् । *गोरा. कातीया आत्मनेपदं स्मरन्ति ।
मेधा. (३) उद्यम्य उत्तरीयोपरि कृत्वा । विनीतो योग्यो
___ (२) ब्राह्मणमेव नियुञ्ज्यान्नान्यमिति नियमः। मच. वेषो देहावैकृतरूपमाभरणं च यस्य । अनुद्धतिव्यञ्जकं
न्यायदर्शने सहकारिणस्त्रयः सभ्याः तदुभयं कुर्यादित्यर्थः।
मवि. सोऽस्य कार्याणि संपश्येत्सभ्यैरेव त्रिभिर्वृतः । (४) अयं चासनस्थित्योर्विकल्पः शयनचक्रमणनिषे- सभामेव प्रविश्याग्यमासीनः स्थित एव वा ।। धार्थः । दक्षिणं पाणिमुद्यम्येति प्रावरणार्थ वस्त्रमप्युपवीत- (१) सभ्यैरिति जातिविशेषानुपादानेऽपि, उत्तरत्र वदेव ब्राह्मणसभायां धार्यमिति नियमार्थम् । स्मृच.२३ विप्रग्रहणात्, ब्राह्मणैः सह इति च पूर्वत्र ब्राह्मणग्रहणात्,
(५) कार्याणि व्यवहारेऽनुष्ठेयानि । कार्यिणां अर्थि- ब्राह्मणा एव विज्ञायन्ते । त्रिग्रहणं तु एकद्वयोः प्रतिषे. प्रत्यर्थिनाम् ।
मच.
* गोरा., ममु. वाक्यार्थो मेधावत् । (६) दक्षिणपाण्युद्यमनं कार्यिणामवधानबोधनार्थम् ।
(१) मस्मृ.८।९; व्यक.१० द्वांसं ब्राह्मणं (द्वान् ब्राह्मणः); विनीतवेषाभरणत्वं अभीषणवेषाभरणत्वं तेषामप्रतिभा- मभा.१३।२६ दर्शने (दर्शिनम् ); गौमि.१३।२६ यदा(यद्वा) निवृत्यर्थमुपात्तम् ।
व्यप्र.९ दर्शन (निर्णय) दर्शने (निर्णये); स्मृच.१६ पमा.२७; व्यनि.; (७) हस्तोद्यमनं अभयप्रदर्शनार्थम् । व्यउ.६ स्मृचि.२; व्यसौ.७; व्यप्र.२४; व्यउ.१५; विता.१२; (८) दक्षिणं पाणिमुद्यम्य अप्रावृतदक्षिण इति यावत् । प्रका.७ र्शने (शिने); समु.५. यज्ञोपवीतीत्यन्ये।
नन्द.
(२) मस्मृ.८।१०; व्यक.१०; स्मृच.१६; रार.१९
संपश्येत् (पश्येत); पमा.२७; व्यनिः; स्मृचि.२ पू.; दवि. *ममु. गोरावत्।
. १५ पू.; व्यप्र.२४ वा (सः); व्यउ.१५; प्रका.७; समु.५ १ तात्पर्यं. २ मात्रम् ।. ३ वोत्सुकनिर्णयातिरिति. १ विपर्येत्यु.