SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् दानाद्यष्टादशविवादे विरुद्धार्थाथिप्रत्यर्थिवाक्यजनित- कार्यदर्शनकाले आसनपाणिव्यापारादिनियमः संदेहहारी विचार एव व्यवहारः। तदाह कात्यायन:-'वि- तंत्रासीनः स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम् । नानार्थेऽव संदेहे हरणं हार उच्यते । नानासंदेहहरणा- विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम् ।। यवहार इति स्मृतः ॥ तान् व्यवहारान् द्रष्टुमिच्छन् पृथि- * प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः । वीपतिः वक्ष्यमाणलक्षणलक्षितर्ब्राह्मणैरमात्यैश्च सप्तमा- अष्टादशसु मार्गेषु निबद्धानि पृथक्पृथक् ।। ध्यायोक्तपञ्चाङ्गमन्त्रज्ञैः सह, विनीतो वाक्पाणिपादचापल- (१) आसीनो धर्मासनोपविष्टः । स्थितो निषिद्धगतिविरहादनुद्धतः । अविनीते हि नृपे वादिप्रतिवादिनां रनुपविष्ट एव । स्थानासनयोश्च व्यवस्थितो विकल्प: प्रतिभाक्षयादसम्यगभिधाने तत्त्वनिर्णयो न स्यात् । कार्यविशेषापेक्षः । गरीयसि कार्ये बहुवक्तव्य उपविष्ट ताहशो वक्ष्यमाणां सभां प्रविशेत् । व्यवहारदर्शनं चेदं आसीनः, लघीयसि स्वल्पवक्तव्ये स्थितः । क्रममाणस्य प्रजानां इतरेतरपीडायां तत्त्वनिर्णयेन रक्षणार्थ वक्ष्यमा- सर्वथा प्रतिषेधः । स हि मार्गावलोकनपरो नार्थिप्रत्यणदृष्टादृष्टार्थककरणफलेनैव फलवत् । ममु. र्थिनोनिपुणतो वचनमवधारयेत् । अन्ये त्वदृष्टार्थ तथा (६) मन्त्रज्ञैः पूर्वाध्यायोक्तपञ्चाङ्गमन्त्रज्ञैः, नीति- मन्यन्ते । तपस्विवद्ब्राह्मणादिषु विवादिषु स्थितेषु शास्त्रज्ञैः कापटिकादिभिः प्रतिज्ञाहेतूदाहरणोपनयनिगम- स्थितः, आसीनेषु आसीनः । पाणिमुद्यम्येति । उत्तरीनज्ञैर्वा, मन्त्रिभिश्चामात्यैः। | यादुदत्य उत्थानं कृत्वेत्यर्थः। सूत्रकृतोऽयं व्यतिक्रमः(?) (७) पार्थिवोऽभिषिक्तक्षत्रियः । तमेवाधिकृत्य प्रजा- सर्वदा विहितत्वाद्वसनोपव्यानमेतत् । तेनायमर्थःपालनव्यवहारदर्शनादिविधानात् । 'यथावृत्तो भवेन्नृपः' हस्त उत्क्षेप्तव्यो न पुनः समीपवर्तिनि संलग्नः कर्तव्यः । इत्यादिषु नृपग्रहणात्तु अन्यस्यापि तत्स्थानापन्नस्य प्रजा- प्रश्ननिषेधावसरे च तेनाभिनेतव्यं न तु प्रव्याणादिना । पालनौपयिक धर्मजातं भवतीति गम्यते। व्यप्र.९ अनेन व्यवहारदर्शनेन तात्पर्य ख्यापितं भवति । प्रायेण (८) अत्र ब्राह्मणाः सभ्या असभ्याश्च, याज्ञवल्क्येन- हि पुरुषाः कार्येषु प्रयत्नवन्तो हस्तमुद्यच्छन्ति । यथा'व्यवहारान्नृपः पश्येत् सभ्यैः परिवृतोऽन्वहम्' (यास्मृ. सुखोपविष्टं वज्रति कर्तारं ततश्च परिजने तदेतद्राजा' १॥ ३६०) इत्युक्त्वा, 'व्यवहारान्नुपः पश्येत् विद्वद्भिः' चित्तं न ददाति सभ्यर्निर्भयैर्वयं जिता इति (2) पाणि(यास्मृ.११) इत्यादिना पृथक् ब्राह्मणोक्तेः । व्यवहारद- ग्रहणं बाहूपलक्षणार्थम् । केवलस्य हि हस्तस्य यावद्यर्शनस्य फलं दुष्टादुष्टपरिज्ञानद्वारा प्रजापरिपालनम् । याज्ञ- वहारदर्शनं व्यापारणं पीडाकरम् । न चांयमदृष्टार्थ उपवल्क्येन (कात्यायनः) तु–'सप्राविवाकः सामात्यः देशः। सब्राह्मणपुरोहितः । ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति विनीतवेषाभरण इति । पूर्वश्लोके बाह्याभ्यन्तरेन्द्रियधर्मतः।। इति स्वर्गोऽपि फलमुक्तः। 'विप्रो धर्मद्रुमस्यादिः' विषयावधानार्थोऽभिहितः । स्वगणानां शालीनतया इत्यादिभिः बृहस्पतिना अनुषङ्गीणि फलान्तराण्यप्यु- सुखोपसर्पणार्थम् । उतवेषे हि राजनि प्रतिलक्ष्य तथाक्तानि । व्यउ.६ | विधानामप्रतिपत्तिः स्यात् । अत उद्धतवेषाभरणं न (९) व्यवहारान् अर्थिप्रत्यर्थिनोर्विवादविषयोक्तीः। कथंचित केशवसनविन्यासादिविशेषः। आभरणं कर्णिपार्थिवः पृथिवीपतिः, क्षत्रियादन्योऽपि। मन्त्रज्ञैः देशकालाधुचितकार्याकार्यनिरूपणाभिज्ञैः एतच्च ब्राह्मणैरित्यस्य *व्याख्यासङ्ग्रहः स्थलादिनिर्देशश्च दर्शनविधौ द्रष्टव्यः । विशेषणम् । +बाल.२।१ (१) मस्मृ.८।२; अप.२।१; व्यक.३; स्मृच.२३; पमा. २३; व्यनि.; स्मृचि.२ कार्यि (कर्मि); नृप्र.२; व्यसौ.१; (१०) कीदृशैाह्मणैः, मन्त्रज्ञैः वेदव्याकरणधर्म व्यप्र.९; व्यउ.६; व्यम.२ उत्त.; विता.२ स्मृचिवत् ; राकौ. शास्त्राभिज्ञः। ३८२; बाल.२।१ पाणि (पाव); प्रका.६; समु.९. १त्तरपाणिमु. २ पुरुष. ३ वित्तं. ४ श्वग. ५ उद्धतवेषे हि * शेषं ममुगतम्। +शेषं मेधागतम् । रजोनिवृत्तिलक्षणया. भाच.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy