________________
सभा
२९
तत्र दुर्बलस्य बलीयसा धनहरणादिना बाध्यमानस्य' स्वामी प्रमाणं' तत्र राजा एवं विदित्वा महामात्यमा. दृष्टा पीडा । इतरस्य तु विध्यतिक्रमजनितेन प्रत्यवाये- देशयति, 'त्वदीयो मनुष्यो जीयते मम हनिर्मा भूदिति नामुत्रिकदुःखोत्पादनमदृष्टपीडा। प्रजा हि द्वेषमत्सरादि- संप्रति निर्णयोऽवधीरितः । त्वमेव तथा कुरु, यथैष भिरितरेतरमयथावदाचरन्ति, कुपथेन यान्त्यदृष्टदोषेण | मनुष्यः संधीयते, बाधाऽस्य व्यपनीयते'। ते मन्त्रिगो बाध्येरन् । अतश्च राज्यनाशः। प्रजैश्वर्यं हि राज्यमुच्यते। वा आदेयवाक्या मनुष्याणां सर्वेषां अनर्थ्यां च प्रवृत्ति तासु विनश्यन्तीषु कस्य राज्यं स्यात् । व्यवहारादयोऽतः। प्रतिबध्नन्ति । शास्त्रदण्डेन व्यवस्थाप्यमाना न भयात्पृथक् | अन्ये तु काकाक्षिवदुभयविशेषणमर्थभेदेन मन्त्रज्ञपदं प्रचलन्ति तथा चोभयथाऽपि रक्षिता भवन्ति । धन- मन्यन्ते । यदा मन्त्रिणो विशेष्यन्ते तदा तत्तद्धततत्परिज्ञानं दण्टश्च राज्ञः करः शुल्कादि वा । एतदन्या (अन्यथा) मन्त्रज्ञानम् । ब्राहाणपक्षे तु कार्यार्थज्ञानं समभावश्च । धर्मिष्ठजीविका न भवतीति वृत्तिपरिक्षयादपि राज्याव- मन्त्रिब्राह्मणानां न प्रवेशमात्रमेव, किन्तर्हि, निर्णयः सादः । अतो राज्यस्थित्यर्थ व्यवहारदर्शन कर्तव्यम् ।। 'पश्येत्' इत्युत्तर वाक्यात् यथायोग्य, इतरथा अदृष्टाय तदिदानीमुच्यते ।
प्रवेशः स्यात् । अतो नैकाकी निर्णयं कुर्यात् । किन्तर्हि, व्यवहारश्चात्र वादिप्रतिवादिनोरितरेतराशनोद्धाराय तैः सह निरूप्येति । विनीतो वाक्पाणिपादचापलरहितः। वृत्तिरुच्यते । अथवा ऋणादानादयः पदार्था एव विप्र- वेपतो ह्यनर्थः स्यात् । पार्थिवग्रहणात् न क्षत्रियस्यैवायतिपत्तिविषयाः सन्तो विचारगोचरसमर्थतया कर्तव्या मुपदेशः, किन्तर्हि,अन्यस्यापि पृथिव्यामधिपतेर्देशेश्वरस्य, इति । दिदृक्षुरित्युक्त्वा ‘पश्येत्कार्याणीति' सामानाधि- न हि अन्यथा राज्यमविचलितं भवतीति। मेधा. करण्यम् । पुनश्च प्रत्यवमर्शः 'तेषामाद्यमृणादानमिति' (२) अर्थिप्रत्यर्थिनोः ऋणादानादिविषयाणि इतरेतर(मस्मृ.८।४) तान् पदार्थान्विचारयेदिति संबन्धः। वक्ष्य विरुद्धावहरणरूपाणि कार्याणि, द्रष्टुमिच्छन् राजा वक्ष्यमाणाधिकृतपुरुषाधिष्ठितः प्रदेशः सभा । प्रवेशस्तदभ्य- माणलक्षणैर्मन्त्रिभिश्चोक्तपञ्चाङ्गमन्त्रज्ञैः ब्राह्मणैश्च सह न्तरभावः । किमेक एवं प्रविशेत , न इत्याह, ब्राह्मणैः चापलादिरहितो वक्ष्यमाणसभां प्रविशेत् । गोरा. सहेति । अथ मन्त्रज्ञैरिति कस्य विशेषणं, न तावन्म- (३) मन्त्रज्ञा अर्थशास्त्रज्ञाः । तेन धर्मशास्त्राविरुद्ध• त्रिणो,मन्त्रित्वादेव सिद्धेः। न हि मन्त्रमजानानो मन्त्रीति मर्थशास्त्रं व्यवहारं पश्यता अनुसरणीयम् । अप.११ शक्यते वक्तुम् । नापि ब्राह्मणानां, व्यवहारदर्शनेऽधि- (४) मन्त्रज्ञैरिति विशेषगोपादानं कार्यदर्शनोपयोकृतानां तत्परिज्ञानमदृष्टाय स्यात् । अत्रोच्यते । ब्राह्मग- गिमन्त्रालोचकत्वेन तेषामस्त्यत्रोपयोग इति प्रतिपादयिविशेषणमेवैतत् । ते हि मन्त्रज्ञा भूत्वा निरपेक्षमवधार तुम् । तथा ब्राह्मणेऽपि बहुत्वमुक्तं तेनैव-व्यवहारान् यन्तः स्युः । अन्यथा राज्ञोऽनर्थमावहेयुः। तथा हि महा- दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः' इति पूर्वाधेन । मात्याश्रितः कश्चिजनपदेन व्यवहरन् सहसा जितो यदि ब्राह्मणैः विद्वद्भिरिति शेषः । न दण्डथते, धनं वाऽवष्टभ्य न दाप्यते, तदा समत्वेन चशब्दोऽत्र प्राड्विवाकपुरोहितसभ्यवणिग्गणकव्यवहारदर्शनं न कृतं स्यात्, पक्षपातमशक्ति वाऽस्य जन- लेखकसाध्यपालहिरण्यधर्मशास्त्रैरपि सह इति ज्ञापनार्थः । पदा मन्येरन् । अथ दण्ड्यते, महामात्यक्षोभादपि तेषामपि ब्राह्मणादिवत् दर्शनोपयोगित्वात् । तत्र केषाञ्चि प्रकृतिविकृतं स्यात् । मन्त्रज्ञास्तु सन्तः संशयितारो यदि दुपयोगो निर्णेतृनिर्णये दर्शितः। * स्मृच.१४,१९ निणेतव्यस्य केनचिदपदेशेन प्रसङ्गरोधं कृत्वा रहसि (५) एवंविधविपक्षमहीक्षिद्भ्यः प्रजानां रक्षणादवाराजानं परिबोधयन्ति 'अनयोंर्विवादिनोरयं जीयतेऽयं तवृत्तिः तासामेवेतरेतरविवादजपीडापरिहारार्थ, ऋणाजयतीति, व्यवहारस्त्वस्माभिर्न तदानीमेव निर्णीत इति
सरस्वतीविलासे चशब्द: स्मृतिचन्द्रिकावन्निरूपितः । १ ना. २ करशुल्कादिवैतदन्यध. ३ धारा. ४ शेच्च इ. १ तत्तद्धा तु तत्परिज्ञानम. २ (०). ३रत्र वाक्यानि. ५ष्टं न. ६ ह्य.
४ नथा.