________________
२८
व्यवहारकाण्डम्
राधे द्विगुणं, स्थानाद् व्यवरोपणं च । | रोपणं च निरसनं च । - लेखकश्चेदुक्तं न लिखति अनुक्तं लिखति, लेखकशोधनमाह-लेखकश्चेदित्यादि । दुरुक्तमुपदुरुक्तमपलिखति, सूक्तमुल्लिखति, अर्थोत्पत्तिं वा लिखति उक्तमसाधु साधूकृत्य लिखति । सूक्तं उल्लि विकल्पयतीति, पूर्वमस्मै साहसदण्डं कुर्यात् , खति सुजूक्तमसाधूकृत्य लिखति । अर्थोत्पत्तिं वा विकल्पयथापराधं वा।
यति साध्यसिद्धिं वान्यथयति । शेषं सुगमम् । धर्मस्थः प्रदेष्टा वा हैरण्यमदण्डथं क्षिपति, क्षेप- धर्मस्थ इति । धर्मस्थः, प्रदेष्टा वा, अदण्डयं, हैरण्यं द्विगुणमस्मै दण्डं कुर्यात् । हीनातिरिक्ताष्टगुणं वा। क्षिपति हिरण्यं दण्डयति चेत् , अस्मै दण्डयित्रे, क्षेपद्विशारीरदण्डं क्षिपति, शारीरमेव दण्डं भजेत ।। गुणं क्षिप्तदण्डद्विगुणं, दण्डं कुर्यात् । हीनातिरिक्ताष्टगुणं निष्क्रयद्विगुणं वा । यं वा में पूतमर्थ नाशयत्य- वेति । न्याय्यदण्डाद्धीनदण्डकरणे न्याय्यदण्डातिभूतमर्थ करोति तदष्टगुणं दण्डं दद्यात् । रिक्तदण्डकरणे च हीनदण्डादधिकदण्डाच्च अष्टगुणं
धर्मस्थशोधनमाह-धर्मस्थश्चेदित्यादि। तर्जयति शिरः- दण्डं कुर्यात् । शारीरदण्डं क्षिपति हस्तच्छेदादिरूपं दण्डं कम्पनतर्जनीनिर्देशादिना भीषयति । भर्ल्सयति वचनेन अदण्डये यदि प्रयुङ्क्तते, शारीरमेव दण्डं हस्तच्छेदादिभीषयति । अपसारयति अपसरन्तं प्रयोजयति । अभि- रूपं तमेव, भजेत । निष्क्रयद्विगुणं वा तत्तच्छारीरदण्डग्रसते भक्षयति उपजीवतीत्यर्थः । पूर्व साहसदण्डं प्रथम स्थानीयधनदण्डद्विगुणं वा दण्डं भजेत । न्याय्यार्थसाहसम् । वाक्पारुष्ये द्विगुणमिति । विवदमानं प्रति नाशने अन्याय्यार्थसाधने च नाशितसाधितार्थाष्टगुणं परुषवाक्प्रयोगे उक्तद्विगुणं दण्डं कुर्यात् ।
दण्डं दद्यादित्याह यं वा भूतमर्थमित्यादि । श्रीमू. भूयो धर्मस्थापराधानुल्लिखति पृच्छयमिति । पृच्छाह साक्षिण, इह दण्डादित्वाद् यत् । न पृच्छति । प्रच्छ- प्रडविवाकः सर्ववीयो राजा भवति । तत्सहकारिणो मन्त्रिगः नमित्यपि पाठः। अपृच्छयं पृच्छानहें विवादिवन्ध्वादिकं.
ब्राह्मणाश्च भवन्ति । राज्ञा सविनयेन सभाप्रवेश: कर्तव्यः . पृच्छति । पृष्ट्वा वा विसृजति अदत्तोत्तरमेवोपेक्षते। व्यवहारान् दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः । शिक्षयति वक्तव्यमध्यापयति । स्मारयति वक्तव्यं मन्त्रमन्त्रिभिश्चैव विनीतः प्रविशेत्सभाम् ॥ विस्मृतमभिज्ञापयति पूर्व ददाति वा वाक्यस्य वक्त- (१) प्रजानां पालनं राज्ञो वृत्तिर्विहिता, सा चात्र 'शस्त्रा व्यस्य पूर्वाशं शेषपूरणानुगुणं सूचयति वा । इति एवं,' स्त्रभृत्व क्षत्रस्य वणिक्पशुकृषीविंशः। आजीवनाथै शूद्रस्य चेनमानायेति शेषः, अस्मै धर्मस्थाय, मध्यमं साहस- द्विजातीनां निषवणम्॥ (मस्मृ. १०७९) 'एवं नृपो दण्डं कुर्यात् । देयं देशं न पृच्छतीति । विभाव्यवस्तु- वर्तमानो लोकानाप्नोत्यनुत्तमान् ' इति । तथा धर्मो विभावनायावश्यापेक्ष्यं साक्षिगं न पृच्छति । अदेयं वर्धते लोके । अन्येषामपि वर्णानां क्षत्रियवृत्त्या जीविनादेशं तद्विपरीतं साक्षिणं, न पृच्छति । कार्य, अदेशेन । मस्त्येव राज्याधिकारः। 'यः कश्चित्सर्वलोकानां पालकश्च अतिवाहयति साक्षिगं विनैव निर्णयति । छलेन अति- नृपः स्मृतः । कर्मनिष्ठा च विहिता लोकसाधारणे हिते'। हरति सत्यवादिनमपि साक्षिगं छलवाक्येन अपराध- परिपालनं च पीडापहारः। द्वयी च पीडा दृष्टाऽदृष्टा च । यति । कालहरणेन श्रान्तं, कृत्वेति शेषः, अपवाहयति ----
(१) मस्मृ.८।१, शुनी.४।५४४; अप.२११; उपक.३ परावर्तयति । मार्गापन्नं वाक्यं अपरित्यक्तक्रमं साक्षिवा ।
चैव (सार्ध); मभा.१११२३ रान् (रं) पू. : १११२७ क्यम् , उत्क्रमयति त्यक्तकममिति आचष्टे । मतिसाहाय्यं
उत्त.; स्मृच.१४,१९; पमा.२३; व्यनि. स्मृवि.२; दवि. साक्षिभ्यो ददाति । तारितानुशिष्टं विचारितनिर्णीतं,
७ पू. नृप्र.१-२ व्यकवत् ; सवि.६४ ब्राह्मगैः सह पार्थिव : कार्य, पुनरपि गृहाति विचारणार्थम् । अस्म एवं चेष्ट- , (नपतिब्राह्मणैः सह): व्यसौ.१६ व्यप्र.९ व्यउ.५-६ विता. मानाय धर्मस्थाय, उत्तमं साहसदण्डं कुर्यात् । पुनरप- २; व्यम.२; राकौ.३८२; बाल.२६१ व्यकवत् ; प्रका.६; राधे कृते, द्विगुणं अर्थाद् दण्डनम् । स्थानाद् व्यव. समु.९. ... . ........ ..