SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सभा २७ युधिष्ठिर उवाच व्यवहारस्थापना । विवादपदनिबन्धः । 'कीदृशैर्व्यवहारैस्तु कैश्च व्यवहरेन्नृपः ।। धर्मस्थास्त्रयस्त्रयोऽमात्या जनपदसन्धिसंग्रहणएतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि ।। द्रोणमुखस्थानीयेषु व्यावहारिकानर्थान् कुर्युः । ये चैव पूर्वकथिता गुणास्ते पुरुषं प्रति । __अथ धर्मस्थीयं नाम तृतीयमधिकरणम् । धर्मेषु वर्णानैकस्मिन पुरुषे ह्येते विद्यन्त इति मे मतिः ।। श्रमजातिसंबन्धिषु तिष्ठन्ति तान् विदन्ति अनुवर्तन्ते चेति भीष्म उवाच धर्मस्थाः तानधिकृत्य प्रवृत्तं धर्मस्थीयम् । धर्मापधाशुद्धान् एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमन् । धर्मस्थीयकण्टकशोधनेषु स्थापयेत्' इति प्रथमाधिकरदुर्लभः पुरुषः कश्चिदेभियुक्तो गुणैः शुभैः ॥ णस्य दशमाध्याये, 'द्वितीये भागे पौरजानपदानां कार्याणि किन्तु संक्षेपतः शीलं प्रयत्नेनेह दुर्लभम् । पश्येत्' इति एकोनविंशाध्याये चोक्तम् । के कति वक्ष्यामि तु यथामात्यान् यादृशांश्च करिष्यसि॥ वा कार्यद्रष्टारः कुत्र स्थित्वा कार्य पश्येयुरित्यादिकं चतुरो ब्राह्मणान्वैद्यान प्रगल्भान स्नातकान शुचीन। वक्तुमिदमधिकरणमारभ्यते। क्षत्रियांश्च तथा चाष्टौ बलिनः शस्त्रपाणिनः ।। तत्र व्यवहारस्थापना इति प्रथम सूत्रम् । विवादपदनिवैश्यान्वित्तेन संपन्नानेकविंशतिसंख्यया । बन्धः इति द्वितीयम् । तदुभयमेकस्मिन्नध्याये प्रतिपाद्यते। त्रींश्च शूद्रान्विनीतांश्च शुचीकर्मणि पूर्वके । व्यवहारा नाम,विवाहसंयुक्तं दायभागः इत्यादयो द्वादश अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं तथा । वक्ष्यमाणाः, तेषां स्थापना ग्राह्याग्राह्यत्वनिरूपण इति पूर्वपञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम् ।। सूत्रास्यार्थः। विवादपदानां पूर्ववाद्युत्तरवादिवचनानां श्रुतिस्मृतिसमायुक्तं विनीतं समदर्शिनम् । निबन्धः व्युष्टदेशजात्यादिक्रमेण पत्रलेखनमित्युत्तरसूत्रस्य। कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम् । प्रथमसूत्रं व्याचष्टे-धर्मस्था इत्यादि । धर्मस्थात्रयवर्जितं चैव व्यसनैः सुघोरैः सप्तभिर्भृशम् । स्त्रयः, अमात्याः सहावस्थिताः, जनपदसन्ध्यादिषु जनअष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत् ॥ पदसन्धावन्तपालदुर्गे, संग्रहणे दशग्रामीप्रधानाधिष्ठाने, ततः संप्रेपयेद्राष्ट्रे राष्ट्रीयाय च दर्शयेत् । चतु:शतग्रामीप्रधाने द्रोणमुखेऽष्टशतग्रामीप्रधानाधिष्ठाने अनेन व्यवहारेण द्रष्टव्यास्ते प्रजाः सदा ॥ स्थानीये चेत्येतेषु, व्यावहारिकान् अर्थान् कार्याणि अथ योऽधर्मतः पाति राजाऽमात्योऽथवाऽत्मजः। कुर्युः । श्रीमू. धर्मासने सन्नियुक्तो धर्ममूले नरर्षभ ।। प्राड्विवाकसभ्यलेखकप्रमादेषु दण्डविधिः कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः। धर्मस्थश्वेद विवदमानं पुरुष तर्जयति, भर्त्सआत्मानं पुरतः कृत्वा यान्त्यधः सहपार्थिवाः ॥ यत्यपसारयति, अभिग्रसते वा, पूर्वमस्मै साहससत्सभालक्षणम् दण्डं कुर्यात् । वाक्पारुष्ये द्विगुणम् । ने सा सभा यत्र न सन्ति वृद्धाः। पृच्छयं न पृच्छति, अपृच्छथं पृच्छति, पृष्ट्वा वृद्धा न ते ये न वदन्ति धर्मम् ॥ वा विसृजति, शिक्षयति, स्मारयति, पूर्व ददाति नासौ धर्मो यत्र न सत्यमस्ति । वेति, मध्यममस्मै साहसदण्डं कुर्यात् । देयं देशं न न तत्सत्यं यच्छलेनानुविद्धम् ।। पृच्छति, अदेयं देशं पृच्छति, कार्यमदेशेनातिवाहकौटिलीयमर्थशास्त्रम् । यति, छलेनातिहरति, कालहरणेन श्रान्तमपवाहउच्चावचेषु जनपदस्थानेषु न्यायनिणेतारस्त्रयस्त्रयोऽमात्याः यति, मार्गापन्नं वाक्यमुत्क्रमयति, मतिसाहाय्यं धर्मस्थीयं-तृतीयमधिकरणम् । साक्षिभ्यो ददाति, तारितानुशिष्टं कार्य पुनरपि (१) भा.१२।८५३-१२. (२) भा.१२१८५।१६-१७. गृण्हाति, उत्तममस्मै साहसदण्डं कुयात् । पुनरप. (३) पमा.३५, सवि.७० वृद्धा न ते (न ते वृद्धा); प्रका. १३ सविवत् ; समु.९ सविवत्. (४) कौ.३।१. (१) कौ. ४।९.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy