SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सभा धोऽयम् । न च मन्त्रित्वे पुरोहितवज्जातिनियमः। तथा न्यायनिरूपणक्षमः । +ममु. हि 'तैः सार्धं चिन्तयेत्' इत्युक्त्वा ततो ब्राह्मणेन सह चिन्त- (६) विद्वत्क्षत्रियवैश्याऽसंभवे मनुराह-जातीयेदिति । तेनायमर्थो, यद्यपि कथंचिच्छूद्रो न्यायलेशान् त्यादि। व्यनि. समधिगच्छेत्तथापि राजाधिकरणे विवदतो मन्त्री निग्रहा- (७) जातिसंदेहेऽपि ब्राह्मणोऽहमिति ब्रवीतीति धिकृतो वा न किञ्चित् प्रब्रूयात् । पूर्व श्लोकार्थः प्रतिषेधशेष- ब्राह्मणब्रुवः। +मच. तया व्याख्येयः । न हि जातिमात्रोपजीविनो वैदुष्यादि. (८) कथंचन आपद्यपि । नन्द. गुणरहितस्य धर्मप्रवक्तृत्वनियोगः शक्यो वक्तुं तस्यैव यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम् । रूपपरीक्षायां तस्माद्विषं भक्षय मा चास्य गृहे भुक्था तस्य सीदति तद्राष्ट्र पङ्के गौरिव पश्यतः ॥ इतिवत्प्रतिषेधशेषभूतमिदमनुज्ञानं न पुनरनुज्ञानमेव । (१) पूर्वविधिशेषोऽयमर्थवादः । यस्य राज्ञः शूद्रो अत एव काममित्याह । कामशब्दप्रयोगे हि विधित्वं धर्मविवेचनं धर्मनिर्णयं करोति, तस्य सीदति नश्यति. व्याहन्यते । अन्ये तु वते, ब्राह्मणस्य प्रवक्तृत्वविधा- राष्ट्र प्रजाः, कर्दमे गौरिव । मेधा. नात् तदा नियोज्यो विद्वान् स्याद् ब्राह्मण इति क्षत्रिया- (२) तेन धर्मशास्त्रशक्षत्रियवैश्ययोरलाभेऽपि शूद्रो दयस्त्रयोऽपि वर्णा निषिद्धाः तत्रेह पुनः शूद्रप्रतिषेधो वयः। __ स्मृच.१७ विद्वब्राह्मणाभावे क्षत्रियवैश्ययोरभ्यनुज्ञानार्थ इति । शेषं (३) पश्यतो राज्ञः रक्षकस्यापीत्यनादरे षष्ठी । मच. समानम् । जातिमात्रमुपजीवतीति मात्रशब्दोऽवधारणे। यद्राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तमद्विजम् ।। ब्राह्मणजातिमेव केवलामुपाश्रित्य जीवति, नाध्ययनादीन् विनश्यत्याशु तत्कृत्स्नं दुर्भिक्षव्याधिपीडितम् ॥ गुणविशेषान्निर्गुणत्वात् । ब्रुवशब्दः कुत्सायाम् । *मेधा. (१) अयमपि पूर्ववदर्थवाद एव । प्रकरणाच शूद्र' (२) केवलं ब्राह्मणजातिमात्रं यस्य, न ब्राह्मणो धी- भूयिष्ठता विवाद निर्णये तु शूद्रविषया द्रष्टव्या । यत्र नुसरणेन, स तु ब्राह्मणोऽस्य राज्ञः विद्वब्राह्मणाऽभावे शूद्रा भूयांसो विवाद निर्णयकारास्तद्राष्ट्रमाशु विनश्यति व्यवस्थापने धर्मस्य प्रवक्ताऽधिकृतः स्यात्, न कदा- दुर्भिक्षव्याधिपीडाभिः । राष्ट्रनाशे च राष्ट्रपतेर्नाश इत्युक्तं चिच्छूद्र इति । तदा नियुञ्जयाद्विद्वांसं ब्राह्मणम्' भवति । नास्तिकाक्रान्तमिति दृष्टान्तः । यथा नास्तिकैः इत्यनेनैव सिद्धे शूद्रप्रतिषेधे, पुनर्वचनं क्षत्रियवैश्य- परलोकापवादिभिः लोकायतिकाद्यैः, आक्रान्तमधिष्ठितनियोजनाच्छूद्रनियोजनस्य दुष्टत्वख्यापनार्थम् । गोरा. | मतश्चाद्विजम् । न हि नास्तिकानां ब्राह्मणादिभेदो (३) जातिमात्रोपजीवी-जात्या ब्राह्मणः संस्कार- यथार्थः, संकीर्णत्वात् । तदुक्तं वैद्यवणिग्व्यपदेशादिवत् रहितः । स एव संस्कृतोऽनध्येता ब्राह्मणब्रुवः । न तु ब्राह्मणादयः। यत्र वा धर्मसंकटे तु न द्विजाः प्रमाणीशूद्र इति ब्राह्मणब्रुवस्याप्यसंभवे क्षत्रियवैश्यावपि स्याता- क्रियन्ते तदद्विजम् । मेधा. मित्येतदर्थम् । xमवि. +शेषं मेधातिथेरन्यपक्षवत् । सेतु. ममुवत्. (४) जातिमात्रोपजीवी न तु विद्यावृत्तोपजीवी। * गोरा., ममु. मेधागतम्। स्मृच.१७ (१) मस्मृ.८।२१; व्यमा.२८० शूद्र (राश) राशो (शूद्रो)। (५) ब्राह्मणजातिमात्रं यस्य विद्यते न तु ब्राह्मण अप.२।२व्यमावत्; व्यक.१२शूद्स्तु (राशश्च) राशो (शूद्रो) ष्टं कर्मानुष्ठानं, वणिगादिवत्साक्ष्यादिद्वारेण स्फुटन्याया (ज्यं); स्मृच.१७ व्यमावत् ; रार.२३ व्यमावत्। पमा. २९, स्मृसा.८३-८४व्यमावत् , याशवल्क्यः ; व्यचि.३. ... * व्यमा. तात्पर्य मेधावत्। -भाच. मबिवत् । व्यमावत् , कात्यायनः; स्मृचि.३, दवि.१४ (यस्य राष्टे ध्यप्र. २५; व्यउ. १६ व्यास इत्याह; विता. १३ प्रकुरुते शूद्रो धर्मविवेचनम्); सवि.६६ व्यमवित् ; व्यसौ.८ गनुवः (णो ध्रुवम् ) कथं (कदा); सेतु.९४ कामं स्याद् व्यमावत्, व्यप्र.२५व्यमावत् व्यउ.१६ यस्य (यत्र) व्यमावत् : (कायस्थो); प्रका.८) समु.६. विता.१३ ष्ट्र (ज्यं); प्रका.८ व्यमावत् ; समु. ६ व्यमावत् . शात्. २ श्लोकार्थप्रतिषेधः शेषतया. . (२) मस्मृ.८।२२; स्मृचि.३, समु.५. म्य. का. ५
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy