________________
अभिधानचिन्तामणौ
पानामा
.
अङ्कः श्रीवत्सः श्रिया युक्तो वत्सो वक्षोऽनेन श्रीवत्सः रोमावर्तविशेषः ॥ १॥ __ असिस्तु नन्दकः । नन्दयति नन्दकः ॥ १॥
गदा कौमोदकी कुमोदकस्य विष्णोरियं कौमोदकी । संहितासु मेण्ठादौ च कौपोदकीति पाठः, कूपोदकाज्जातेत्याम्नायात् ॥ १॥ ... चापं शाई
शृणाति शाङ्गै “ शृङ्गशामदयः " ॥ ( उणा-९६) इति गान्तो निपात्यते, शृङ्गस्येदमिति वा ॥१॥
___ चक्रं सुदर्शनः ॥ १३६ ॥
सुखेन दृश्यते सुदर्शनः “ शासूयुधि-" ॥ ५।३।१४१ ॥ इत्यनः पुंलिजोऽयम् , वाचस्पतिस्तु- “ चक्र सुदर्शनोऽस्त्रियाम्" इत्याह ॥ १॥ १३६ ॥
मणिः स्यमन्तको हस्ते सीमन्तयति द्यां दीप्तिभिः स्यमन्तकः, पृषोदरादित्वात् ॥ १ ॥ ___ भुजमध्ये तु कौस्तुभः । भुजमध्यं वक्षः, कुं भुवं स्तोभते व्याप्नोति कुस्तुभोऽब्धिस्तस्यायं कौस्तुभः ॥१॥
वसुदेवो भूकश्यपो दिन्दुरानकदुन्दुभिः ॥ १३७ ॥ वसुना दीव्यति वसुदेवः ॥ १ ॥ भुवि कश्यप इव भूकश्यपः ॥ २ ॥ द्विषो दमयति दिन्दुः" केवयुभुरण्यु-"॥ ( उणा-७४६) ॥ इत्यादिशब्दाद् निपात्यते ॥३॥ हरौ जाते आनका दुन्दुभयश्वास्य गृहे नेदुरिति आनकदुन्दुभिः, आनकदुन्दुभो वसुदेवपितेत्येके ॥ ४ ॥ १३७ ॥ रामो हली मुसलिसात्वतकामपालाः
संकर्षणः प्रियमधुर्बलरौहिणेयौ । . रुक्मिप्रलम्बयमुनाभिदनन्तताल
लक्ष्मैककुण्डलसितासितरेवतीशाः ॥ १३८ ॥
बलदेवो बलभद्रो नीलवस्त्रोऽच्युताग्रजः । रमते रामः, ज्वलादित्वाद् णः ॥ १॥ हलं प्रहरणमस्त्यस्य हली ॥ २॥