________________
९४
अभिधानचिन्तामणौ- ...
आत्मभूः ॥ ६० ॥ पाण्डवानयते पाण्डवायनः ॥ ६१ ॥ सुवर्णवर्णा बिन्दवो लाञ्छ- . नान्यस्य सुवर्णबिन्दुः ॥ ६२ ॥ १३१ ॥ श्रीवत्सो हृदि अस्य श्रीवत्सः ॥ ६३ ॥ देवक्याः सूनुः देवकीसूनुः ॥ ६४ ॥ गोपानामिन्द्रो गोपेन्द्रः ॥ ६५ ॥ विष्टरे इव श्रवसी अस्य विष्टरश्रवाः ॥ ६६ ॥ सोमोऽभिगम्यः सिन्धुरस्य सोमसिन्धुः ॥६७॥ जगतां नाथो जगन्नाथः ॥ ६८ ॥ गोवर्धनं धरति गोवर्धनधरः ॥ ६९ ॥ १३२ ॥ यदूनां नाथो यदुनाथः ॥ ७० ॥ गदां, शाङ्ग, चक्र, श्रीवत्सं, शङ्ख च बिभर्ति गदाभृत् , शार्ङ्गभृत् , चक्रभृत् , श्रीवत्सभृत् , शङ्खभृत् , यौगिकत्वाद् गदाधरः, शाम, चक्रपाणिः, श्रीवत्साङ्कः, शङ्खपाणिरित्यादयः ॥ ७१ ॥ ७२ ॥ ७३. ॥ ७४ ॥ ७५ ॥ शेषश्चात्र
नारायणे तीर्थपादः पुण्यश्लोको बलिन्दमः ।। उरुकमोरुगायौ च तमोघ्नः श्रवणोऽपि च ॥ १ ॥ उदारथिलतापर्णः सुभद्रः पांशुजालिकः । चतुव्यूहो नवव्यूहो नवशक्तिः षडङ्गजित् ॥ २ ॥ द्वादशमूलः शतको दशावतार एकदृग् । हिरण्यकेशः सोमोऽहिस्त्रिधामा त्रिककुत् त्रिपात् ॥ ३ ॥ मानजरः पराविद्धः पृश्निगर्भोऽपराजितः। . हिरण्यनाभः श्रीगर्भो वृषोत्साहः सहस्रजित् ॥ ४ ॥ ऊर्ध्वकर्मा यज्ञधरो धर्मनेमिरसंयुतः । पुरुषो योगनिद्रालुः खण्डास्यः शलिकाऽजितौ ॥ ५ ॥ कालकुण्ठो वरारोहः श्रीकरो वायुवाहनः ।। वर्धमानश्चतुर्दष्ट्रो नृसिंहवपुरव्ययः ॥ ६ ॥ कपिलो भद्रकपिलः सुषेणः समितिञ्जयः । ऋतुधामा वासुभद्रो बहुरूपो महाक्रमः ॥ ७ ॥ विधाता धार एकाङ्गो वृषाक्षः सुवृषोऽक्षजः । रन्तिदेवः सिन्धुवृषो जितमन्युर्वृकोदरः ॥ ८ ॥ बहुशृङ्गो रत्नबाहुः पुष्पहासो महातपाः । लोकनाभः सूक्ष्मनाभो धर्मनाभः पराक्रमः ॥ ९ ॥ पद्महासो महाहंसः पद्मगर्भः सुरोत्तमः । शतवीरो महामायो ब्रह्मनाभः सरीसृपः ॥ १० ॥ वृन्दाकोऽधोमुखो धन्वी सुधन्वा विश्वभुक् स्थिरः । शतानन्दः शरुश्चापि यवनारिः प्रमर्दनः ॥ ११ ॥
यज्ञनेमिर्लोहिताक्ष एकपाद् द्विपदः कपिः । ... एकशृङ्गो यमकील आसन्दः शिवकीतनः ॥ १२ ॥ .