________________
२ देवकाण्डः।
__९३
कृष्णवर्णत्वात् कृष्णः ॥ २७ ॥ विकुण्ठाया इदमपत्यं वैकुण्ठः, यद् विष्णुपुराणे--
चाक्षुषे चान्तरे देवो वैकुण्ठः पुरुषोत्तमः ।
विकुण्ठायामथो जज्ञे वैकुण्ठैर्दैवतैः सह ॥ १ ॥ विकुण्ठेरादिवराह्या अपत्यमिति वा; विकुण्ठितसिंहादिवत्रो वा, संहितासु तथा दर्शनात् ॥ २८ ॥ पद्मे शेते पद्मशयः “शयवासिवासेष्वकालात् ” ॥ ३।२।२५ ॥ इति सप्तम्या अलुप् ॥ २९ ॥ पद्म नाभावस्य पद्मनाभः “ नाभेर्नाम्नि" ॥ ७॥३॥
१३४ ॥ इत्यप् समासान्तः ॥ ३० ॥ वृषो धर्मः कपिर्वराहस्ताद्रूप्याद् वृषाकपिः, . यत् पुराणम्--
कपिर्वराहश्रेष्ठश्च धर्मश्च वृष उच्यते ।
तस्माद् वृषाकपिं प्राह काश्यपो मां प्रजापतिः ॥१॥ वृष दानवमाकम्पितवान् वा, पृषोदरादित्वात् ॥ ३१ ॥ माया लक्ष्म्या धवो भर्ता माधवः, मधोरपत्यं वा ॥ ३२ ॥ वसुदेवस्याऽपत्यं वासुदेवः, वृष्णित्वाद् अण् ॥ ३३ ॥ विश्वं बिभर्ति विश्वंभरः " भृवृजि-"॥५।१।११२॥ इति खः ॥ ३४ ॥ श्रियं धरति श्रीधरः ॥ ३५॥ विश्वं रूपमस्य विश्वरूपः ॥ ३६ ॥ १२९ ॥ दाम उदरेऽस्य दामोदरः, बाल्ये हि चापलाद् दाम्ना बद्धोऽभूत् ॥ ३७ ॥ सूरस्याऽपत्यं वृद्धं सौरिः, बाह्वादित्वाद् इञ् ॥ ३८ ॥ सना भवः सनातनः, अव्ययत्वात् तनट ॥ ३९ ॥ विध्यति दैत्यान् विधुः “ पृकाहृषि-" ॥ (उणा-७२९ ) ॥ इति कुः ॥ ४० ॥ पीतमम्बरमस्य पीताम्बरः ॥ ४१ ॥ मार्जयति पापं मार्जः, मां लक्ष्मीमर्जयतीति वा ॥ ४२ ॥ जयति दैत्यान् जिनः ॥ ४३ ॥ कुं पृथ्वी मोदयति कुमोदकः ॥ ४४ ॥ त्रयो विशिष्टाः क्रमाः सृष्टिस्थितिप्रलयलक्षणाः शक्तयोऽस्य त्रिविक्रमः, त्रिषु लोकेषु विक्रमः पादविन्यासोऽस्येति वा ॥ ४५ ॥ जहाति मुञ्चति पादाङ्गुष्ठाद् गङ्गामिति जगुः “हो जह् च"॥(उणा-७८९) ॥ इति नुः ॥४६॥ चत्वारो भुजाअस्य चतुर्भुजः ॥ ४७ ॥ पुनर्वखोर्जातः पुनर्वसुः “बहुलानुराधा-"॥६।३।१०७॥ इति भाऽणो लुप् , पुनर्वस्वस्येति वा ॥ ४८ ॥ शतमावर्ता अस्य शतावर्तः ॥४९॥ गदस्याऽप्रजो गदाग्रजः ॥ ५० ॥ स्वतो भवति स्वभूः ॥ ५१॥१३० ॥ मुजवर्णकेशयुक्तत्वात् मुञ्जकेशी, यत् पुराणम्
. . स शूलतेजसाऽऽविष्टो नारायणविभुस्तदा ।
____ बभूव मुञ्जवर्णश्च ततोऽहं मुञ्जकेशवान् ॥ १॥ ५२ ॥
वनमालाऽस्त्यस्य वनमाली, शिखादित्वादिन् ॥ ५३ ॥ पुण्डरीके इवाऽक्षिणी अस्य पुण्डरीकाक्षः ॥ ५४ ॥ बिभर्ति विश्वं बभ्रुः " हनिया-” ॥ ( उणा७३३ ) ॥ इति कुः, द्वित्वं च ॥ ५५ ॥ शशाकारा बिन्दवो लाञ्छनमस्य शशबिन्दुः ॥ ५६ ॥ विधति सृजति वेधाः ॥ ५७ ॥ पृश्नि शृङ्गमस्य पृश्निशृङ्गः ॥५०॥ धरणी धरति धरणीधरः, यौगिकत्वाद् महीधरादयः ॥ ५९ ॥ आत्मनो भवति
१३