________________
अभिधानचिन्तामणौ
र्वसुः शतावर्तगदाग्रजौ स्वभूः ॥ १३० ॥ मुञ्जकेशिवनमालिपुण्डरीकाक्ष शशविन्दुवेधसः । प्रश्निशृङ्गधरणीधरात्मभूपाण्डवायनसुवर्णबिन्दवः ॥ १३१ ॥ श्रीवत्सो देवकीसूनुर्गोपेन्द्रो विष्टरश्रवाः । सोमसिन्धुर्जगन्नाथ गोवर्धनधरोऽपि च ।। १३२ ।
यदुनाथ गदाशाङ्गचक्र श्रीवत्सशङ्खभृत् ।
""
वेवेष्टि व्याप्नोति विश्वं विष्णुः “ विषेः कित् ॥ ( उणा- ७६९ ) ॥ इति णुक् ।। १ ।। जयनशीलो जिष्णुः ।। २ ।। जनान् अर्दयति जनार्दनः ।। ३ ।। हरति पापं हरिः ॥ ४ ॥ हृषीकाणामिन्द्रियाणामीशो वशिता हृषीकेशः ॥ ५ ॥ न च्यवते अच्युतः || ६ || प्रशस्ताः केशाः सन्त्यस्य केशवः " केशाद् वः ॥ ७ । २ । ४३ ।। इति वः ॥ ७ ॥ दशार्हो वसुदेवस्तस्यापत्यं दाशार्हः " ऋषिवृष्ण्यन्धक”- ।। ६ । १ । ६१ ।। इत्यण्, दशार्ह एव वा दाशार्हः, प्रज्ञाद्यण् ॥ ८ ॥ पुरुषेषूत्तमः पुरुषोत्तमः ॥ ९ ॥ अब्धौ शयनमस्य अब्धिशयनः ॥ १० ॥ इन्द्रमुपगतोऽनुजत्वाद् उपेन्द्रः ।। ११ ।। न जायत इति अजः ॥ ११ ॥ इन्द्रस्यानुजः इन्द्रानुजः, इन्द्रमातुरदितेर्गर्भे बलिनिग्रहार्थे वामनरूपेणोत्पन्नत्वात्, यद् माघः-दीप्तिनिर्जितविरोचनादयं द्यां विरोचनसुतादभीप्सतः । आत्मभूरवरजाखिलप्रजः स्वर्पतेरवरजत्वमाययौ ॥ १ ॥
यौगिकत्वाद् वासवावरजादयः ॥ १३ ॥ विष्वक् सर्वव्यापिनी विषूची वा सेना - Sस्य विष्वक्सेनः || १४नरा आपो भूतानि वा तान्ययते नरायणः, नन्द्यादित्वादनः, यदुक्तम्-- " आपो नरा इति प्रोक्ताः " तथा " नरा जातानि भूतानि " ॥ १५॥ जले शेते जलशयः, जलेशयोऽपि ।। १६ ।। नरस्याऽपत्यं नारायणः, नडादित्वाद आयनण् ; नारमम्मयं नरसमूहो वाऽयनमस्येति वा ।। १७ । श्रियः पतिः श्रीपतिः, यौगिकत्वाद् लक्ष्मीनाथ इत्यादयः || १८ || दैत्यानामरिः दैत्यारिः ॥ १९ ॥ पुराणयज्ञशब्दाभ्यां पुरुषः पुराणश्चासौ पुरुषश्च पुराणपुरुषः, यज्ञेषु पुरुषो यज्ञपुरुषः ।। २० ।। २१ ।। तार्क्ष्यो ध्वजोऽस्य तार्क्ष्यध्वजः, यौगिकत्वाद् गरुडाङ्क इत्यादयः ॥ २२ ॥ अधः कृत्वाऽक्षाणीन्द्रियाणि जातोऽधोक्षजः, अधोऽक्षाणां जितेन्द्रियाणां जायते प्रत्यक्षीभवति वा, अक्षजं ज्ञानमधोऽस्येति वा ॥ २३ ॥ १२८ ॥ गां भुवं विन्दति गोविन्दः, वराहरूपेणोद्धारात् “निगवादेर्नाम्नि || ५|१|६१ ॥ इति शः, गोपत्वाद् वा ।। २४ ।। षड् बिन्दवो लाञ्छनभूता अस्य षड्बिन्दुः ।। २५ ।। मुञ्चति पापिनो मुकुन्दः “ मुचेर्डुकुन्दकुकुन्दौ ” || ( उणा -- २५० ) ॥ इति डुकुन्दः ॥२६॥
""
९२
-