________________
२ देवकाण्डः ।
९१
१२२।। दधाति धारयति भूतानिति धाता ॥ १७ ॥ विदधाति विधाता ॥ १८ ॥ विधति सृजति विधिः, नाम्युपान्त्यत्वात् किः ॥ १९ ॥ विधति वेधाः " अस् ” ॥ ( उणा९५५ ) ।। इत्यस् ।। २० ।। ध्रुवत्वाद् ध्रुवः ॥ २१ ॥ पुराणानि गायति पुराणगः ।। २२ ।। हंसेन गच्छति हंसगः, यौगिकत्वात् श्वेतपत्ररथः ॥ २३ ॥ विश्वाय रेतोऽस्य विश्वरेताः ||२४|| प्रजानां पतिः प्रजापतिः प्रजाया दुहितुः पतिरिति वा " प्रजापतिः स्वां दुहितरमकामयत ” इति श्रुतेः ॥ २५ ॥ बृंहन्ति वर्धन्ते चराचराणि भूतान्यत्र ब्रह्मा पुंक्लीबलिङ्गः “ बृंहेर्नोऽच " ॥ ( उणा - ९१३ ) ॥ इति मन् ॥ २६ ॥ चत्वारि मुखान्यस्य चतुर्मुखः ॥ २७ ॥ भवान्तं करोति भवान्तकृत् ॥ २८ ॥ जगतां कर्ता जगत्कर्ता, यौगिकत्वाद् विश्वसृड् इत्यादयः ॥२९॥ सरोरुहमासनमस्य सरोरुहासनः ||३०|| १२६ ॥ शं सुखं तत्र भवति शंभुः ॥ ३१ ॥ शतं वृतीनामस्य शतधृतिः ॥ ३२ ॥ सृजति स्रष्टा ॥ ३३ ॥ सुराणां ज्येष्ठः सुरज्येष्ठः ॥ ३४ ॥ विरिङ्क्ते विरिञ्चनः “ विदनगगन - " || ( उणा - २७५) ।। इत्यादिना निपात्यते ॥ ३५ ॥ हिरण्यं गर्भेऽस्य हिरण्यगर्भः, हिरण्यस्य गर्भो वा, हिरण्यवर्णब्रह्माण्डप्रभवत्वात् यत् पुराणम्-
,
हिरण्यवर्णमभवदत्राण्डमुदकेशयम् ।
तत्र जज्ञे स्वयं ब्रह्मा स्वयंभूर्लोकविश्रुतः ।। १ ।। ३६ ॥
भूरादीन् सप्त लोकानीष्टे लोकेशः ॥ ३७ ॥ नाभेः पद्मात् आत्मनश्च भवति नाभिभूः, पद्मभूः, आत्मभूः यौगिकत्वात् नाभिजन्मा, कमलजन्मा, आत्मयो - निरित्यादयः ॥ ३८ ॥ ३९ ॥ ४० ॥
शेषश्चात्र -- ब्रह्मा तु क्षेत्रज्ञः पुरुषः सनत् ॥ १२७॥ विष्णुर्जिष्णुजनार्दनौ हरिहृषीकेशाच्युताः केशव
दाशार्ह : पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुजौ । विष्वक्सेननरायणौ जलशयो नारायणः श्रीपति
दैत्यारिश्च पुराणयज्ञपुरुषस्तार्क्ष्यध्वजोऽधोक्षजः ॥ १२८ ॥ गोविन्दषड्बिन्दुमुकुन्दकृष्णा
वैकुण्ठपद्मेशयपद्मनाभाः ।
वृषाकपिर्माधववासुदेवौ
विश्वम्भर: श्रीधरविश्वरूपौ ॥ १२९ ॥
दामोदरः शौरिसनातनौ विधुः
पीताम्बरो मार्जजिनौ कुमोदकः ।
त्रिविक्रमो जह्न्नुचतुर्भुजौ पुन