________________
२ देवकाण्डः ।
८९
तारकस्य च दानवस्य, अरिः क्रौञ्चारिः, अन्धकासुरे हि महेश्वरात् क्रौञ्चमध्ये प्रनष्टेऽनेन क्रौञ्चो दारित इति प्रसिद्धिः; तारकारिः, यौगिकत्वात् क्रौञ्चदारणः, तारकान्तक इत्यादयः ॥ १८ ॥ १९ ॥ शराग्निभ्यां भवति शराग्निभूः, शरभूः, अग्निभूः, यौगिकत्वात् शरजन्मा, अग्निजन्मेत्यादयः ॥ २० ॥ २१ ॥
शेषश्चात्र --
स्कन्दे तु करवीरकः ।
सिद्धसेनो वैजयन्तो बालचर्यो दिगम्बरः ॥ १२३ ॥
भृङ्गी भृङ्गिरिटिभृङ्गिरीटिर्नाड्यस्थिविग्रहः ।
भृङ्गाः षिङ्गाः क्रीडापात्रत्वात् सन्त्यस्य भृङ्गी ॥ १ ॥ भ्रमन् गिरावटति भृङ्गिरिटिः, पृषोदरादित्वात् ॥ २ ॥ एवं भृङ्गिरीटिः ॥ ३ ॥ नाडीशेषोऽस्थिशेषश्च विग्रहोऽस्येति नाड्यस्थिविग्रहः नाडीविग्रहः, अस्थिविग्रहः, अन्धकासुरो हि रुद्रेण वर्षसहस्राणि शूलप्रोतो धृतो नाड्यस्थिशेषशरीरश्च दासत्वं प्रपन्नो मुक्तो भृङ्गिगोऽभूत् इति प्रसिद्धिः ॥ ४ ॥ ५ ॥
शेवश्चात्र -- भृङ्गी तु चर्मी ॥ कूष्माण्डके केलिकिलः
66
कुण निपात्यते, स्वार्थे के कूष्माण्डकस्तत्र ॥ गुणवृद्धी चादेः " ॥ ( उणा - १९ ) ॥
नन्दीशे तण्डुनन्दिनौ ॥
पिचण्डैरण्ड”- ॥ ( उणा - १७६ ) ॥ इत्यादिशब्दाद् १ ॥ किलति क्रीडति केलिकिलः " बहुलं इत्यः किद्, द्वित्वादि च ॥ २ ॥
१२४ ॥
""
66
""
नन्दतीति नन्दी " पदिपठि- ॥ ( उणा - ६०७ ) ॥ इति इः, नन्दिश्चासावशश्च नन्दीशस्तत्र ॥ १ ॥ तनोति नृत्तं तण्डुः तनिमनिकणिभ्यो डुः ॥ ( उणा - ७६५ ) ॥ इति डुः ॥ २ ॥ अवश्यं नन्दतीति नन्दी ॥ ३ ॥ गणाअन्येऽप्यत्र, यद् व्याडिः-
➖➖
महाकालः पुनर्बाणो लूनबाहुर्वृषाणकः ।
. वीरभद्रस्तु धीराजो हेरुकस्तु कृतालकः ॥ १ ॥ अथ चण्डो महाचण्डः कुशाण्डी कङ्कणप्रियः । . मज्जनोन्मज्जनौ छागच्छागमेषौ महाघसः ॥ २ ॥ महाकपाल आलानः सन्तापनविलापनौ । महाकपोल ऐलोजः शङ्खकर्णः खरस्तपः ॥ ३ ॥
उल्कामाली महाजम्भः श्वेतपादः खराण्डकः । गोपाल ग्रामणीमालुर्घण्टाकर्णकरन्धमौ ॥ ४ ॥