________________
८८.
अभिधानचिन्तामणौ-.. प्रयुक्तत्वाद् निबद्धः ॥ १॥ गणानां विघ्नानां चेशो गणेशः, विघ्नेशः, यौगिकत्वात् प्रमथाधिपः, विघ्नराज इत्यादयः ॥ २ ॥ ३ ॥ पशुः पाणावस्य पशुपाणिः, यौगिकत्वात् परशुधर इत्यादयः ॥ ४ ॥ विगतो नायको नियन्ताऽस्य विनायकः, यद् वामनपुराणे
नायकेन मया देवि ! विनोदभूतोऽपि पुत्रकः । यस्माज्जातस्ततो नाम्ना भविष्यति विनायकः ॥ १ ॥
अन्येषां विनेता वा ॥ ५ ॥ द्वयोर्मात्रोरपत्यं द्वैमातुरः “संख्यासंभद्राद मातुर्मातुर् च " ॥ ६।१।६६ ॥ इत्यण् ॥ ६ ॥ गजस्येवाऽऽस्यमस्य गजास्यः ॥ ७ ॥ गुहोत्पाटितदन्तत्वात् एको दक्षिणो दन्तोऽस्य एकदन्तः ॥ ८ ॥ लम्बमुदरमस्य लम्बोदरः ॥ ९ ॥ आखुना गच्छति आखुगः, यौगिकत्वाद् मूषिकरथोऽपि ॥ १०॥ शेषश्चात्र-- अथाखुगे। प्रश्निगर्भः पृश्निको द्विशरीरस्त्रिधातुकः । हस्तिमल्लो विषाणान्तः ॥ १२१॥ स्कन्दः स्वामी महासेनः सेनानीः शिखिवाहनः । पाण्मातुरो ब्रह्मचारी गङ्गोमाकृत्तिकासुतः।। १२२ ॥
द्वादशाक्षो महातेजाः कुमारः षण्मुखो गुहः । . विशाखः शक्तिभृत् क्रौञ्चतारकारिः शराग्निभूः ॥ १२३ ।।
स्कन्दत्यरीन् स्कन्दः, स्कन्नं शुष्कं रेतोऽस्य वा ॥ १ ॥ स्वमस्याऽस्तीति स्वामी “स्वाद् मिन्नीशे” ॥ ७ । २ । ४९ ॥ इति मिन् दीर्घश्च ॥ २॥ महती सेनाऽस्य महासेनः ॥ ३ ॥ सेनां नयति सेनानीः ॥ ४ ॥ शिखी वाहनमस्य शिखिवाहनः, यौगिकत्वाद् मयूररथ इत्यादयः ॥ ५ ॥ षण्णां मातृणामपत्यं पाण्मातुरः ॥ ६ ॥ ब्रह्म चरतीत्येवंशीलो ब्रह्मचारी ॥ ७॥ गङ्गायाः, उमायाः, कृत्तिकानां च सुतः गङ्गासुतः, उमासुतः, कृत्तिकासुतः, यौगिकत्वाद् गाङ्गेयः, पार्वतीनन्दनः, बाहुलेय इत्यादयः ॥ ८ ॥ ९ ॥ १० ॥ १२२ ॥ द्वादशाऽक्षीणि अस्य द्वादशाक्षः, षण्मुखत्वात् ॥ ११ ॥ महत् तेजोऽस्य महातेजाः ॥ १२ ॥ कामयते ब्रह्म कुमारः “ कोरत उच्च" ॥ (उगा-४०९ ) ॥ इत्यारः, कुत्सितो ब्रह्मचारित्वाद् मारः स्मरोऽस्येति वा ॥ १३ ॥ षड् मुखान्यस्य षण्मुखः, अग्निपत्नीनां षण्णां स्तनपानत्वात् ॥ १४ ॥ गृहति सेनां गुहः ॥ १ ॥ विशाखासु जातो विशाखः " भर्तुसन्ध्यादेरण् " ॥ ६ । ३ । ८९ ॥ इत्यण् , तस्य " बहुलानुराधा-" ॥ ६ । ३। १०७ ॥ इति लुप् ॥ १६ ॥ शक्तिमायुधं बिभर्ति शक्तिभृत् , यौगिकत्वात् शक्तिपाणिरित्यादयः ॥ १७ ॥ क्रौञ्चस्य गिरेः,