________________
...२ देवकाण्डः । . र्बुध्नो विरूपाक्षविषान्तकौ च । महाव्रती वह्निहिरण्यरेताः
शिवोऽस्थिधन्वा पुरुषास्थिमाली ॥ १११ ॥ स्याद् व्योमकेशः शिपिविष्टभैरवौ
दिक्कृत्तिवासा भवनीललोहितौ । सर्वज्ञनाट्यप्रियखण्डपर्शवो ___ महापरा देवनटेश्वरा हरः ॥ ११२ ॥ पशुप्रमथभूतोमापतिः पिङ्गजटेक्षणः । पिनाकशूलखवाङ्गगङ्गाऽहीन्दुकपालभृत् ॥ ११३ ॥
गजपूषपुरानङ्गकालान्धकमखाऽसुहृत् ।
शं सुखं तत्र भवति शंभुः “शंसंस्वयंविप्राद् भुवो डुः "॥५। २ । ८४ ॥ इति दुः॥१॥ शृणाति संहरति शर्वः “लटिखटि--." ॥( उणा--- ५०५)॥ इति वः ॥ २ ॥ तिष्ठति शाश्वतं स्थाणुः “ अजिस्थावरीभ्यो णुः"॥ ( उणा--७६८) ॥ इति णुः ॥ ३ ॥ ईष्ट इत्यवंशीलः ईशानः, ताच्छील्ये शानः॥ ४ ॥ ईष्टे इशः ॥ ५ ॥ रोदनाद् रुद्रः “ऋज्यजि--" ॥ (उणा--३८८) ॥ इति रक् , “ सोऽरोदीद् यदरोदीत् त रुद्रस्य रुद्रत्वम्” इति श्रुतेः; रोदयत्यरिस्त्रीर्वा “ खुरक्षुर--" ॥ ( उणा--३९६) इति निपात्यते ॥६॥ उद्दिशत्यागमविशेषं उड्डीशः, पृषोदरादित्वात् ॥ ७ ॥ वामः श्रेष्ठो देवो वामदेवः, संसारवामत्वाद् वा ॥ ८ ॥ वृषोऽङ्क चिह्नमस्य वृषाङ्कः, यौगिकत्वाद् वृषलाञ्छन इत्यादयः ॥ ९ ॥ कण्ठे कालोऽस्य कण्ठेकालः “अमूर्धमस्तकात् स्वाङ्गादकामे" ॥ ३ । २ । २२ ॥ इति सप्तम्या अलुप् ॥ १० ॥ शं सुखं करोति शङ्करः “ हेतुतच्छीलानुकूले-" ॥ ५ । १। १०३ ॥ इति टः ॥ ११॥ नीलः कण्ठोऽस्य नीलकण्ठः ॥ १२ ॥ श्रीः शोभा कण्ठेऽस्य श्रीकण्ठः; तथाहि महाभारते
___ इन्द्रेण तत् पुरा क्षिप्तं वनं श्रीकण्ठकाषिणा।।
... दग्ध्वा कण्ठं तु तं पार्थ! ततः श्रीकण्ठता मम ॥ १॥ १३ ॥ : उच्यति क्रुधा समवैति, ओषति पुरं दहतीति वा उग्रः “ खुरक्षुर-"
॥ ( उणा--३९६ ) ॥ इति रान्तो निपात्यते ॥ १४ ॥ धूर्गङ्गा जटासु अस्य धूर्जटिः पृषोदरादित्वात् , धूर्भारभूता जटयो जटा अस्येति वा, “धूम्रं रूपं च . यत् तस्य तेन धूर्जटिरुच्यते " इति वा ॥ १५ ॥ बिभ्यत्यस्माद् भैरवरूपाद् भीमः
“भियः षोऽन्तश्च वा" ॥ ( उणा--३४४ ) ॥ इति मः ॥ १६ ॥ बिभर्ति • शक्तिं भर्गः “गम्यमि-” ॥ ( उणा--९२ ) ॥ इति गः, भृज्ज्यन्तेऽनेन काम