________________
२ देवकाण्डः ।
चलो नडः कूबरं रथावयवोऽस्य नलकूबरः ॥ १॥
वित्तं रिक्थं खापतेयं राः सारं विभवो वसु ॥ १०५ ॥ द्युम्नं द्रव्यं पृक्थमृक्थं स्वमृणं द्रविणं धनम् ।
हिरण्यार्थी विद्यते लभ्यते वित्तं “ वित्तं धनप्रतीतम्" ॥ ४ । २। ८२ ॥ इति क्तस्य नत्वाभावः ॥१॥ रिच्यते विभज्यते रिक्थम् " नीनूरमि-" ॥ ( उणा२.२७ ) ॥ इति थक् ॥ २ ॥ खपतौ साधु स्वापतेयम् “ पथ्यतिथि-" ॥ ७ । १।१६ ॥ इत्येयण् ॥ ३ ॥ राति एतं राः स्त्रीपुंसलिङ्गः “राते?: " ॥ (उणा-- ८६६)॥ इति डैः ॥ ४ ॥ सरति कालान्तरं सारं क्लीबलिङ्गः, पुंस्यपि धनपालः, यदाह-- सारोऽर्थो द्रविणं धनम् । सरतेः स्थिरार्थे घञ् ॥ ५॥ विभवति विभवः ॥ ६ ॥ वस्ते छादयति, वसतीश्वरगृहे वा वसु क्लबिलिङ्गः ॥ ७ ॥ १०५ ॥ युभिमर्मीयते द्युम्नं “ युसुनिभ्यो माडो डित् ॥ ( उणा-२६६)॥ इति नः ॥ ८॥ द्रुतुल्यं द्रव्यं “ द्रोभव्ये" ॥ ७।१ । ११५ ॥ इति यः; यथा-द्रुरप्रन्थि अजिनं दारु उपकल्प्यमानं विशिष्टेष्टरूपं भवति, तथा धनमपि विनियुज्यमानं विशिष्टेष्टमाल्यागुपभोगफलं भवतीति द्रव्यमुच्यते ॥ ९ ॥ पृणक्ति संयुज्यते पृक्थं " नीनूरमि-" ॥ ( उणा--२२७ ) ॥ इति बहुवचनात् थक् ॥ १० ॥ एवं ऋच्यते स्तूयते ऋक्थम् ॥ ११॥ अस्यते क्षिप्यते स्वं पुंक्लीबलिङ्गः " प्रह्वाहा." ॥ ( उणा--५१४ ) ॥ इति वान्तो निपात्यते, स्वनतीति वा ॥ १२ ॥ ऋच्यते स्तूयते ऋक्णं “घृवीह्वा-" ॥ ( उणा--१८३ ) ॥ इति बहुवचनाद् णक् ॥ १३ ॥ द्रवति द्रविणम् “द्रुहवृहि-" ॥ ( उणा--१९४)॥ इति इणः ॥ १४ ॥ धनति शब्दायते धनं पुंक्लीबलिङ्गः, धन्यत इति वा वर्षादित्वाद् अल् ॥ १५॥ ह्रियते हिरण्यं “हिरण्यपर्जन्यादयः" ॥ ( उणा--३८०)॥ इति साधुः ॥ १६ ॥ अर्यतेऽसौ अर्थः “ कमिग्रगार्तिभ्यस्थः" ॥ ( उणा--२२५)॥ इति.थः, अर्थ्यत इति वा ॥ १७ ॥
निधानं तु कुनाभिः शेवधिनिधिः ॥ १०६ ॥ निधीयते एतदिति निधानं, भुज्यादित्वात् कर्मणि अनट् ॥१॥ कोः पृथिव्या नाभिरिव कुनाभिः पुंसि ॥ २ ॥ शेते शेवं स्थाप्यधनं "शीडापो ह्रस्वश्च वा" ॥ ( उणा--५०६)॥ इति वः, तद्धीयतेऽस्मिन्निति शेवधिः पुंसि " व्याप्यादाधारे" ॥ ५। ३ । ८८ ॥ इति किः, पुंक्लीबयोर्वाचस्पतिः, यदाहनिधिः शेवधिरस्त्रियाम् ॥ ३ ॥ नियतं धीयते निधिः पुंसि ॥ ४ ॥ १०६ ॥
निधिविशेषानाह---- __ महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ।