________________
अभिधानचिन्तामणौ
८७९ ) ॥ तस्याऽपत्यं ऐडविडः, लत्वे ऐलविलः, ईडविड् धनदमातेत्यन्ये ॥ ८ ॥ एक पिङ्गमस्य एकपिङ्गः, पिङ्गलैकनेत्रत्वात् , अत एव भागुरिणा हर्यक्ष उक्तः ॥ ९॥ पुलस्तेरपत्यं वृद्धं पौलस्त्यः “गर्गादेर्यञ्” ॥ ६ । १ । ४२ ॥ इति यञ् ॥१०॥ विश्रवसोऽपत्यं वैश्रवणः “णश्च विश्रवसो विश्लुक् च वा” ॥ ६ । १।६५॥ इति साधुः ॥ ११॥ रत्नानि करेऽस्य रत्नकरः ॥ १२ ॥ कुत्सितं बेरं शरीरमस्य कुष्ठित्वात् कुबेरः, कूयत इति वा “कुगुपतिकथि-" ॥ ( उणा४३१)॥ इति केरः ॥ १३ ॥ किन्नरादिखाम्येऽपि यक्षजातित्वाद् यक्षः ॥१४॥ नुर्मनुष्यस्येव धर्मः श्मश्रुलत्वादिरस्य नृधर्मा " द्विपदाद् धर्मादन् "॥७।३। १४१ ॥ इत्यन् समासान्तः, एवं मनुष्यधर्माऽपि ॥ १५ ॥ धनं ददाति धनदः ॥ १६ ॥ नरो वाहनमस्य नरवाहनः ॥ १७ ॥ १०३.॥ कैलास ओकोऽस्य कैलासौकाः ॥ १८ ॥ यक्षाणां, धनस्य, निधीनां, किंपुरुषाणां च ईश्वरः यक्षेश्वरः, धनेश्वरः, निधीश्वरः, किंपुरुषेश्वरः, यौगिकत्वाद् गुह्यकेशः, वित्तेशः, निधानेशः, किंनरेशः । राजराजस्तु राज्ञां यक्षाणां राजेति यौगिकत्वाद् गृहीतः ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥ शेषश्चात्र
धनदे निधनाक्षः स्याद् महासत्त्वः प्रमोदितः । रत्नगर्भ उत्तराशाऽधिपतिः सत्यसंगरः ॥
धनकेलिः सुप्रसन्नः परिविद्धः ॥ विमानं पुष्पकं
श्रीदस्येति शेषः । पुष्पस्य तुल्यं पुष्पकं “ तस्य तुल्ये कः संज्ञाप्रतिकृत्योः " ॥ ७ ॥ १।१०८॥ इति कः ॥ १॥
चैत्ररथं वनं चित्ररथेन निवृत्तं चैत्ररथं “तेन निवृत्ते च” ॥ ६ । २ । ७१ ॥ इत्यण् ॥ १॥
पुरी प्रभा ॥ १०४ ॥
__ अलका वखोकसारा प्रकर्षेण भाति प्रभा ॥ १ ॥ १०४ ॥ अलति भूषयति अलका " ढकन-" ॥ (उणा--२७)॥ इत्यकः, क्षिपकादित्वादित्वाभावः ॥ २ ॥ वसुयुक्तानि ओकांसि सारमस्यां वखोकसारा, पृषोदरादित्वात् सलोपः ॥ ३ ॥ शेषश्चात्र-अलका पुनः । वसुप्रभा वसुसारा ॥
सुतोऽस्य नलकूबरः।