________________
२ देवकाण्डः ।
साधुः । क्रव्यादोऽपि ॥ १४ ॥ कर्बुरवर्णत्वात् कर्बुरः, कवैति गच्छतीति वा “ वाश्यंसि-” “ ( उणा--४२३ ) ॥ इत्युरः ॥ १५ ॥ निर्ऋतेर्दिक्पालस्याऽपत्यं बैर्ऋतः ॥ १६ ॥ असृक् पिबति असृक्पः ।। १७ ।।
शेषश्चात्र - अथ राक्षसे ।
पलप्रियः खसापुत्रः कर्बरो नरविष्वणः । आशिरो हनुषः शङ्कुर्विधुरो जललोहितः ।। १ ।। उद्वरः स्तब्धसंभारो रक्तग्रीवः प्रवाहिकः । संध्याबलो रात्रिबलस्त्रिशिराः समितीपदः ॥ २ ॥ वरुणस्त्वर्णवमन्दिरः प्रचेताः । जलयादःपतिपाशिमेघनादा
जलकान्तारः स्वात् परञ्जनश्च ॥ १०२ ॥
""
वृणाति बिभर्ति वरुणः ‘ऋकृवृधृदारिभ्य उणः ५ ( उणा-१९६ ) ॥ इत्युः ॥ १ ॥ अर्णवो मन्दिरमस्याऽर्णवमन्दिरः ॥ २ प्रकृष्टं चेतोऽस्य, प्रचेतयते वा प्रचेताः ॥ ३ ॥ जलयादसोः पतिर्जलयादः पतिः जलपतिः, यादः पतिः, यौगिकत्वात् अपां नाथः, यादोनाथ इत्यादयः ॥ ४ ॥ ५ ॥ पाशोऽस्याऽस्तीति पाशी, यौगिकत्वात् पाशपाणिरित्यादयः ॥ ६ ॥ मेघवद् नादोऽस्य मेघनादः ॥ ७ ॥ जलमेव कान्तारमस्य जलकान्तारः ॥ ८ ॥ परं जयति परञ्जनः "विदनगगन- ॥ ( उणा-२७५ ) ॥ इत्यादिशब्दाद् निपात्यते ॥ ९ ॥
""
""
शेषश्चात्र
वरुणे तु प्रतीचीशो दुन्दुभ्युद्दामसंवृताः ॥ १०२॥ श्रीदः सितोदरकुहेशसखाः पिशाचकीच्छावसुस्त्रिशिरऐलविलैकपिङ्गाः । पौलस्त्यवैश्रवणरत्नकराः कुबेर
यक्षौ नृधर्मधनदौ नरवाहनश्च ॥ १०३ ॥ कैलासौका यक्षधननिधिकिंपुरुषेश्वरः ।
کی
""
श्रियं ददाति श्रीदः ॥ १ ॥ सितमुदरं यस्य सितोदरः, कुष्ठित्वात् ॥ २ ॥ कुहयते विस्मापयते कुहः || ३ || ईशस्य रुद्रस्य सखा ईशसखः ॥ ४ ॥ पिशाचाः सन्त्यस्य पिशाचकी “ वातातीसारपिशाचात् कश्चान्तः ६१ ॥ इति इन् ॥ ५ ॥ इच्छया वस्वस्य इच्छावसुः ॥ ६ ॥ त्रीणि त्रिशिरः ॥७॥ ईज्यतेऽसाविति ईडविड् विश्रवाः “ ईडेरविड् हखश्च
॥ ७।२।
शिरांस्यस्य
११
"
॥ ( उणा