________________
७४
अभिधानचिन्तामणौ
स्वर्वैद्यावश्विनीपुत्रावश्विनौ वडवासुतौ ॥ ९५ ॥ नासिक्यावर्कजौ दखौ नासत्यावब्धि यमौ ।
,
स्वर्गस्य वैद्यौ स्वर्वैद्यौ ॥ १ ॥ अश्विन्याः पुत्रौ अश्विनीपुत्रौ यौगिकत्वात् आश्विने ॥ २ ॥ अश्वो विद्यतेऽनयोरश्विनौ सदाऽश्वारूढावित्यर्थः ॥ ३ ॥ वडवायाः सुतौ वडवासुतौ ॥ ४ ॥ ९५ ॥ नासिकाभवत्वेन नासिक्य वर्णसदृशौ नासिक्यौ, अश्विन्या नासिकारन्ध्रयो रवे रेतःपातात् उत्पन्नाविति प्रसिद्धिः ॥ ५॥ अर्का अर्कौ ॥ ६ ॥ दस्यतो हरतो रोगान् दस्रौ " भीवृधि- ॥ (उणा-३८७) ॥ इति रः ॥ ७ नाऽसत्सु साधू नासत्यौ, नाऽसत्याविति वा नखादित्वात् साधुः ॥ ८ ॥ अन्धेजीतौ अब्धिजौ ॥ ९ ॥ यमौ युग्मरूपौ ॥ १० ॥ नित्यद्विवचनान्ता इमे ॥
शेषश्चात्र-नासिक्ययोस्तु नासत्यदत्रौ प्रवरवाहनौ ।
तज्ञ ॥
विश्वकर्मा पुनस्त्वष्टा विश्वकृद् देववर्धकिः ।। ९६ ।।
विश्वं करोति विश्वकर्मा, मनू ॥१॥ त्वक्षति त्वष्टा " त्वष्टृक्षत्तृदुहित्रादयः ”॥ (उणा--८६५) ।। २ ॥ विश्वं करोति विश्वकृत् || ३ || देवानां वर्धकिः देववर्धकिः ।। ४ ।। ९६ ।।
स्वः स्वर्गियध्वोऽप्सरसः खर्वेश्या उर्वशीमुखाः ।
स्वर्गस्य स्वर्गिणां, च वध्वः स्वर्वध्वः, स्वर्गिवध्वः, यौगिकत्वात् स्वर्गस्त्रियः, सुरस्त्रियः ॥ १॥२ ॥ आप्यन्ते पुण्यैरप्सरसः “ आपोपाप्ताप्सराब्जाश्व " ॥ ( उणा९६४ ) ॥ इत्यस्, आपोऽप्सरादेशश्च; अपः सरन्ति स्मेति वा समुद्रजातत्वाद्, वा बहुवचनान्तः स्त्रीलिङ्गोऽयम् तेनाऽप्सरा इत्यपि ॥ ३ ॥ स्वर्गस्य वेश्याः स्वर्वेश्याः, स्वरिति स्वर्गिणोऽप्युपलक्षणम् तेन देवगणिका इत्यपि ॥ ४ ॥ ऊरू अश्नुते नारायणस्योरूद्भवत्वात् उर्वशी, पृषोदरादित्वात् ह्रस्वः, यल्लक्ष्यम् – ऊरूद्भवा नरसखस्य मुनेः सुरस्त्रीमुखग्रहणात् प्रभावत्याद्याः ।
यद्वयाडि:
>
अथ ब्रह्मणोऽग्निकुण्डात् समुत्पन्ना प्रभावती । वेदितलाद् वेदिवती यमात् पुनः सुलोचना ॥ १ ॥ उर्वशी तु हरेः सव्यमूरुं भित्त्वा विनिर्गता । रम्भा तु ब्रह्मणो वक्त्राच्चित्रलेखा तु तत्करात् ॥ २ ॥ शिरसस्तु महाचित्ता स्मृता काकलिसा वसा । मरीचिसूचिका चैव विद्युत्पर्णा तिलोत्तमा ॥ ३ ॥ after लक्षणा क्षेमा दिव्यां रामा मनोरमा ।