________________
२ देवकाण्डः ।
( उणा-४०५) ॥ इत्यारः ॥ १॥ हरेरिन्द्रस्य चन्दनो हरिचन्दनः पुंक्लीबलिङ्गः, हरिः कषे पिङ्गश्चन्दन इति वा ॥ १ ॥ संतन्यन्ते पुष्पाण्यस्मिन् संतानः ॥ १ ॥
धनुर्देवायुधं इन्द्रस्य धनुः, देवानामायुधं देदायुधम् ॥ १ ॥
तहजु रोहितम् ॥ ९३ ॥ तद् देवेन्द्रधनुरुत्पाते ऋजु अवक्र, रोहः संजातोऽस्य रोहितम् , रोहितवर्णत्वाद् वा । केचितु ऋजुरोहितमिति समस्तमिच्छन्ति ॥ १ ॥ ९३ ॥
दीर्घवैरावतं तदेव दीर्घ ऋजु च, इरावति मेघेऽब्धौ वा भवं ऐरावतं पुंक्तीबलिङ्गः ॥१॥
वज्रं त्वशनि दिनी स्वरुः । शतकोटिः पविः शंवो दम्भोलिभिदुरं भिदुः ॥ ९४ ॥
व्याधामः कुलिशः वजति यात्येव न प्रतिहन्यते वज्रं पुंक्लीबलिङ्गः “भीवृधि-" ॥ (उणा-३८७) ॥ इति रः ॥ १॥ अश्नुते व्याप्नोति रिपून ज्वालाभिः अशनिः पुंस्त्रीलिङ्गः “सदिघृत्यमि-" ॥ ( उणा-६८० ) ॥ इत्यनिः ॥ २ ॥ हादः स्फूर्जथुरस्यास्ति ह्रादिनी ॥ ३ ॥ खरर्ति स्वरुः पुंसि "भृमृतृत्सरि-" ॥ (उणा--७१६) ॥ इत्युः ॥ ४ ॥ शतं बह्वयः कोटयोऽस्येति शतकोटिः पुंलिङ्गः, यौगिकत्वात् शतारशतधारौ च ॥ ५ ॥ पुनाति पविः पुंसि हीरकस्य पवित्रत्वाम्नानात् ॥६॥ कृत्वा कार्य शाम्यति शंवः “शम्यमेणिद् वा” ॥ ( उणा--३१८ ) ॥ इति वः, शं विद्यतेऽस्येति वा “कंशंभ्यां-" ॥ ७।२।१८॥ इति वः ॥ ७ ॥ दन्नोति खेदयति दानवान् दम्भोलिः पुंसि " बहुलं" ॥ ५। १ । २ ॥ इत्योलिः ॥ ८॥ भिनत्तीत्येवंशीलं भिदुरम् ॥९॥ भिनत्तीति भिदुः पुंसि “पृकाहृषि-" ॥ (उणा--७२९ ) ॥ इति कुः ॥ १० ॥ ९४ ॥ विशेषेणाऽऽदधाति भयं दैत्यानां व्याधामः “अर्तीरि-" ॥ ( उणा--३३८) ॥ इति मः ॥ ११॥ कोलति सङ्घीकरोति भयदत्वाद् गिरीन् कुलिशः पुंक्लीबलिङ्गः “कुलिकनि-" ॥ (उणा--५३५)॥ इति किशः, कुलिनः कुलपर्वतान् श्यति पक्षच्छेदेन तनूकरोतीति वा, कुत्सितं लिशति तक्ष्णोत्यरीनिति वा ॥ १२ ॥
अस्यार्चिरतिभीः अस्य वज्रस्य, अर्चिाला, अतिशयेन बिभेत्यस्याः अतिभीः स्त्रीलिङ्गः ॥१॥
स्फूर्जथुर्ध्वनिः । पत्रस्य ध्वनिः, स्फूर्जनं स्फूर्जथुः पुंसि "ट्वितोऽथुः ॥५।३।८३॥ इत्यथुः ॥१॥