________________
२ देवकाण्डः ।
अस्येतीन्द्रस्य, द्विषः शत्रवः, ते तु पाकादयः-पात्यात्मानं पाकः "भीणशलिवलि-" ॥ ( उणा-२१)॥ इति कः ॥ १॥ अदन्ति अद्रयः ॥ २॥ वर्तते वृत्रोऽहिः “ ऋज्यजि-" ॥ ( उणा-३८८) ॥ इति रक् ॥ ३ ॥ पुते लोमान्यस्य पुलोमा, पृषोदरादित्वात् तलोपः ॥ ४ ॥ न मुञ्चत्यहंकारं नमुचिः “ नाम्युपान्त्य-- " ॥ ( उणा--६०९) ॥ इति किः, नखादित्वात् साधुः ॥ ५॥ वलति बलः ॥ ६ ॥ ८८ ॥ जम्भते जम्भः, जायत इति वा “गृदृरमि--" ॥ ( उणा३२७ ) ॥ इति भः ॥ ७ ॥ ततो 'वध्याद भिवेषि-' (पृ. ५ श्लो. १०) इत्यादिवचनात् पाकद्विट् , अदिद्विट् , वृत्रद्विद् , पुलोमद्विट् , नमुचिद्विद् , बलद्विट् , जम्भद्विट् इन्द्रः; यौगिकत्वात् पाकशासनादयः ॥
प्रिया शचीन्द्राणी पौलोमी जयवाहिनी । अस्येत्यनुवर्तते । प्रिया भार्या, शचते मधुरं वक्ति शची ॥१॥ इन्द्रस्य भार्या इन्द्राणी “ वरुणेन्द्र--" ॥२।४।६२॥ इत्यादिना डीः , आन् चान्तः ॥ २ ॥ पुलोम्नो मुनेरपत्यं पौलोमी, बाह्रादित्वात् इञ् ॥३॥ जयं वहतीत्येवंशीला जयवाहिनी ॥ ४ ॥ शेषश्चात्र
स्यात् पौलोम्यां तु शकाणी चारुधारा शतावरी।
महेन्द्राणी परिपूर्णसहस्रचन्द्रवत्यपि ॥ १॥ . तनयस्तु जयन्तः स्याज्जयदत्तो जयश्च सः ॥ ८९॥
इन्द्रस्य तनयः, जयतीति जयन्तः “ तृजिभूवदि --" ॥ (उणा-२२१) ॥ इत्यन्तः ॥ १॥ जय एनं देयात् जयदत्तः “ तिक्कृतौ नाम्नि" ॥५। १। ७१॥ इति साधुः ॥ २॥ जयतीति जयः ॥ ३ ॥ शेषश्चात्र-जयन्ते यागसंतानः ॥ ८९॥
सुता जयन्ती तविषी ताविषी इन्द्रस्य सुता, जयतीति जयन्ती ॥१॥ तवति गच्छति तविषी , ताविषी ॥२॥३॥
उच्चैःश्रवा हयः। इन्द्रस्य हयः, उच्चैः श्रवसी अस्य उच्चैःश्रवाः ॥ १॥ शेषश्चात्र--वृषणश्वो हरेर्हये ॥
मातलिः सारथिः इन्द्रस्य सारथिः , मतलस्यापत्यं मातलिः ॥१॥
शेषश्चात्र---मातलौ हयंकषः स्यात् ॥ देवनन्दी द्वाःस्थः