________________
अभिधानचिन्तामणौ
इति रः, शक्रं नाम सिंहासनमस्यास्तीति वा ॥ १८॥ वर्षतीति वृषा “इन्द्रो वै वर्षति" इति श्रुतेः " लूपूयुवृषि-" ॥ ( उणा-९०१)॥ इत्यादिना कन् ॥१९॥ शोभनं नासीरमग्रयानमस्य शुनासीरः, शुः पूजायाम् , श्वशुरवत् । दन्त्यादिरपि ॥ २० ॥ सहस्रं नेत्राण्यस्य सहस्रनेत्रः, यत् कौटल्यः- इन्द्रस्य हि मन्त्रिपर्षदृषीणां सहस्रं, स तच्चक्षुस्तस्मात् इन्द्रं द्वयक्षं सहस्राक्षमाहुः ॥ २१ ॥ परिपर्षति पर्जन्यः ॥ २२ ॥ हरयः पिङ्गा अश्वा अस्य हर्यश्वः ॥ २३ ॥ इयर्ति ऋभुक्षाः " अर्ते क्षिनक्” ॥ ( उणा-९२८ ) ॥ ऋभून् देवान् क्षयत्यधिवसति इत्यन्ये ॥ २४ ॥ बहुदन्त्या अपत्यं बाहुदन्तेयः ॥ २५ ॥ वृद्धे श्रवसी अस्य वृद्धश्रवाः, वृद्धेभ्यः शृणोतीति वा ॥ २६ ॥ तुरं त्वरितं साहयत्यभिभवत्यरीन् , तुरं वेगं सहते वा तुराबाट , पृषोदरादित्वात् ॥ २७॥८६ ॥ सुराणामृषभः सुरर्षभः ॥ २८ ॥ तपस्तक्ष्णोति इन्द्रपदप्राप्तिशङ्कयाऽन्येषां तपस्तक्षः ॥ २९ ॥ जयतीत्येवंशीलो जिष्णुः " भूजेः ष्णुक्” ॥ ५।२।३० ॥ इति ष्णुक् ॥ ३० ॥ वराः शतं च क्रतवोऽस्य वरशतक्रतुः वरऋतुः, शतक्रतुः; शतं क्रतवः प्रतिमाभिग्रहविशेषाः कार्तिकभवेऽस्याऽभूवन् इत्यागमविदः ॥३१॥३२॥ कुशैर्दभैश्चरति कौशिकः, जातमात्रस्याऽदित्या कुशैश्छादितत्वात् ; यत्पुराणे
जातमात्रोऽथ भगवानदित्या स कुशैर्वृतः ।
तदा प्रभृति देवेशः कौशिकत्वमुपागतः ॥ १॥ कुशिकापत्यमिति वा ॥ ३३ ॥ पूर्वदिशः, देवानां, अप्सरसां, स्वर्गस्य, शच्याश्च पतिः पूर्वदिक्पतिः, देवपतिः, अप्सरःपतिः, स्वर्गपतिः, शचीपतिः, यौगिकत्वात् प्राचीशः, पूर्वदिगशिः, सुरेशः, सुरस्त्रीशः, नाकेशः, शचीशः, पौलोमीश इत्यादयः ॥ ३४॥३५॥३६॥३७॥ ३८ ॥ ८७ ॥ पृतनां साहयति पृतनापाट् , पृषोदरादित्वात् षत्वम् ॥ ३९ ॥ उग्रं धनुरस्य उग्रधन्वा ॥ ४० ॥ मरुतो देवाः सन्त्यस्य मरुत्वान् ॥ ४१॥ . मङ्घते मघवा “ श्वन्मातरिश्वन्-" ॥ ( उणा-९०२)॥ इत्यनन्तो निपात्यते । मघाऽस्यास्तीति वा " ड्यापो बहुलं नाम्नि" ॥ २।४।९९ ॥ इति ह्रस्वः । मघं सुखमस्यास्तीति वा ॥ ४२ ॥ शेषश्चात्र
इन्द्रे तु खदिरो नेरी त्रायस्त्रिंशपतिर्जयः। गौरावस्कन्दी वन्दीको वराणो देवदुन्दुभिः ॥ १ ॥ किणालातश्च हरिवान् यामनेमिरसन्महाः ।
शयीचिर्माहिरो वज्रदक्षिणो वियुनोऽपि च ॥ २ ॥ अस्य तु। द्विषः पाकोऽद्रयो वृत्रः पुलोमा नमुचिर्बलः ॥ ८८ ॥ जम्भः