________________
६८
अभिधानचिन्तामणौ
दादेः” ॥७३।९२॥ इत्यत् समासान्तः ॥ २ ॥ प्रकृष्टा दिक् प्रदिक् ॥ ३.॥ ८१ ॥
दिश्यं दिग्भववस्तुनि दिश्यमिति “दिगादिदेहांशाद् यः” ॥६।३।१२४ ॥ १ ॥
अवागपाचीनम् अपाञ्चतीति अपाक् ॥ १ ॥ अपागेवाऽपाचीनम् “ अदिस्त्रियां वाऽञ्चः ॥७१।१०७॥ इति स्वार्थे ईनः ॥ २ ॥ एवम्
उदगुदीचीनम् । एवम्
प्राक् प्राचीनं च समे एवम्
प्रत्यक् तु स्यात् प्रतीचीनम् ॥ ८२॥ तिर्यदिशां तु पतय इन्द्राग्नियमनैर्ऋताः ।
वरुणो वायुकुबेरावीशानश्च यथाक्रमम् ॥ ८३ ॥ तिर्यगित्यूर्ध्वाधोदिग्व्यवच्छेदार्थम् । विदिगपि प्रसिद्ध्या दिक् । एवं च स्वस्वामिसंबन्धे पूर्वा दिग् ऐन्द्री, ततो विदिक् आग्नेयी, दक्षिणा याम्या, ततो विदिक् नैर्ऋती, पश्चिमा वारुणी, ततो विदिक् वायव्या, उत्तरा कौबेरी, ततो विदिक् ऐशानी इति सिद्धम् ॥ ८३ ॥
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ।
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ ८४ ॥ इरावति अब्धौ जातः ऐरावतः “जाते” ॥६।३।९८॥ इत्यण् ॥ १ ॥ पुण्डरीकवर्णत्वात् पुण्डरीकः ॥ २ ॥ वामनाकारत्वाद् वामनः ॥ ३ ॥ कुमुदवर्णत्वात् कुमुदः ॥ ४ ॥ अञ्जनवर्णत्वात् अञ्जनः ॥ ५॥ पुष्यवद् दन्ता अस्य पुष्पदन्तः ॥ ६ ॥ सर्वभूमेर्शातः सार्वभौमः " पृथिसिर्वभूमेरशिज्ञातयोश्चाञ्" ॥ ६।४ । १५६ ॥ इत्यञ् ॥ ७ ॥ शोभनानि प्रतीकानि अङ्गानि अस्य सुप्रतीकः ॥ ८ ॥ दिशां धारका गजा दिग्गजाः । दिक्क्रमेणेति प्रस्तावाद् लभ्यते । 'ऐरावतः पुण्डरीकः कुमुदाञ्जनवामनाः' इति भागुरिः क्रममाह । माला तु--ऐरावतः सुप्रतीक इति ॥ ८४ ॥ - इन्द्रादयोऽष्टौ दिक्पालाः, तत्राग्निर्वायुश्चैकेन्द्रियेषु तिर्यकाण्डे वक्ष्येते, शेषानुक्तक्रमेणाह
पुष्पा