________________
२ देवकाण्डः ।
( उणा--२७५ ) ॥ इत्यनान्तो निपात्यते ॥ ३॥ घनानामाश्रयो घनाश्रयः ॥ ४ ॥ विजहाति सर्व विहायः “ विहायस्सुमनस्-" ॥ ( उणा--९७६ ) ॥ इत्यादिना असन्तो निपात्यते ॥ ५॥ आकाशन्ते सूर्यादयोऽस्मिन्निति आकाशम् , पुंक्लीबलिङ्गौ, न काशते वा बाहुलकाद् दीर्घः ॥ ६ ॥ नास्त्यन्तोऽस्य अनन्तम् ॥ ७ ॥ पोषति मेघान् पुष्करं “ सूपुषिभ्यां कित्" ॥ ( उणा--४३६ ) ॥ इति करः, पुष्कं वारि रातीति वा ॥ ८ ॥ अभ्राण्यऽस्य सन्तीत्यभ्रं “ अभ्रादिभ्यः " ॥ ७॥२॥४६॥ इत्यः ॥९॥ सुराणां देवानाम् , अभ्राणां मेघानाम् , उडूनां नक्षत्राणां, मरुतां वायूनां . पन्थाः सुरपथः, अभ्रपथः, उडुपथः, मरुत्पथः, यौगिकत्वात् देववर्त्म, मेघवर्त्म, नक्षत्रवर्ल्स, वायुवर्मेत्यादयः ॥ १०॥११।१२॥ १३ ॥ अमन्त्यत्र देवा अम्बरं " जठरक्रकर-"॥ (उणा-४०३) ॥ इत्यरान्तो निपात्यते, अम्बते शब्दायतइत्यन्ये ॥ १४ ॥ खन्यते खं " क्वचिद् "॥५।१।१७१॥ इति डः ॥ १५॥ द्योदिवौ पूर्ववत् ॥ १६॥१७॥ विष्णोः पदं क्रमोऽत्र विष्णुपदम्।।१८।। वियच्छति न विरमति वियत् क्विप् ॥ १९ ॥ नभ्यतीति नभः, न बभस्तीति वा नखादित्वात् , क्लीबलिङ्गो ॥२०॥ विहायसा भुवश्वाव्यये । महाविलं देश्याम् ॥ शेषश्चात्र-नक्षत्रवर्त्मनि पुनर्ग्रहनेमिनभोवटी । छायापथश्च ॥ ७७ ॥
नभ्राट् तडित्वान् मुदिरो घनाघनो. ऽभ्रं धूमयोनिस्तनयित्नुमेघाः । जीमूतपर्जन्यबलाहका घनो
धाराधरो वाहदमुग्धरा जलात् ॥ ७८ ॥ ___ मन भ्राजते नभ्राट् पृषोदरादित्वादेकस्य नो लोपे नखादित्वात् साधुः ॥१॥ तडिद्विद्यतेऽस्य तडित्वान् ॥ २॥ मोदन्ते जना अनेन मुदिरः “शुषीषि-" ॥ ( उणा--४१६ ) ॥ इति किदिरः ॥ ३॥ हन्ति प्रवासिन इति घनाघनः चराचरचलाचल-"॥४।१।१३॥ इत्यादिना अजन्तो निपात्यते ॥ ४ ॥ अभ्रति अभ्रं, न भ्रश्यन्त्यापोऽस्मादित्येके, यदुक्तम्--न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः, आप्नोति सर्वा दिश इति वा अभ्रं “खुरक्षुर"--॥ ( उणा--३९६ ) ॥ इति साधुः ॥५॥ धूमो योनिः कारणमस्य धूमयोनिः ॥६॥ स्तनयति गर्जति स्तनयित्नुः “ हृषिपुषि"--॥ ( उणा--७९७ ) ॥ इत्यादिना इत्नुः ॥७॥ मेहति सिञ्चति भुवं मेघः "न्यद्गमेघादयः॥४।१।११२॥ इति साधुः॥८॥ जीवन्त्यनेन जीमूतः "जीवेम च-"॥ ( उणा--२१६ ) ॥ इत्यूतः, जीवनस्य जलस्य मूतः पुटबन्धइति पृषोदरादित्वाद् वा ॥ ९॥ परिवर्षति गर्जति वा पर्जन्यः “ हिरण्यपर्जम्यादयः-" ॥ ( उणा--३८० ) इत्यन्यान्तो निपात्यते ॥ १० ॥ बलन्ति जीवन्त्यनेन बलाहकः “बलिबिलि-" ॥ ( उणा--८१)॥ इत्याहकः, वारिणो वाहको वा पृषो