________________
६४.
अभिधानचिन्तामणौ
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥ ७४ ॥
मनूनां स्वायंभुवचाक्षुषवैवस्वतादीनामन्तरमवकाशोऽवधिवी तैर्हि चतुर्दशभिर्ब्रह्मणो दिनम् ॥७४॥
कल्पो युगान्तः कल्पान्तः संहारः प्रलयः क्षयः । संवर्त्तः परिवर्त्तश्च समसुप्तिर्जिहानकः ॥ ७५ ॥
कल्पते जगदस्मिन् कल्पः॥१॥ युगस्यान्तो युगान्तः॥२॥ कल्पस्यान्तोऽवधिः कल्पान्तः, , अनैकः कल्पः क्षयार्थोऽन्यो ब्राह्मदिनार्थः यच्छाश्वतः कल्पः शास्त्रे विधौ न्याये संवर्त्ते ब्रह्मणो दिने ॥ ३ ॥ संहियते प्रलीयते क्षीयते जगदत्र संहारः ॥ ४ ॥ प्रलयः ॥५॥ क्षयः ॥६॥ संवर्तते, परिवर्तते जगदत्र संवर्तः, परिवर्तः ॥ ७ ॥ ८ ॥ समा सुप्तिरत्र समसुप्तिः ॥ ९ ॥ जिहीते गच्छति जिहानः स्वार्थे के जिहानकः ॥ १० ॥ ७५ ॥
तत्कालस्तु तदात्वं स्यात्
स चासौ कालश्च तत्कालः ॥ १॥ तदेत्यस्य भावः तदात्वम् ॥२॥
तज्जं सान्दृष्टिकं फलम् ।
तज्जं तात्कालिकं फलं, संदृष्ट प्रत्यक्षं प्रयोजनमस्य सांदृष्टिकम् | " प्रयोजनम्" ॥६|४|११७॥ इतीकण् । सांसृष्टिकमित्यन्यः ॥ १॥
आयतिस्तूत्तरः कालः
आयमनमायतिः, एष्यत्यायतिरित्यन्ये । उत्तर आगामी कालः ॥ १ ॥ उदर्कस्तद्भवं फलम् ॥ ७६ ॥
उदियर्ति उदर्कः “निष्कतुरुष्कोदर्क - " ॥ ( उणा - २६ ) ॥ इति कान्तो निपात्यते, उदृच्यते अभिलाषात् श्रूयते इति वा, तद्भवमायतिभवं फलम् ॥१॥७६॥ व्योमान्तरिक्षं गगनं घनाश्रयो विहाय आकाशमनन्तपुष्करे । अभ्रं सुराम्रोडुमरुत्पथोऽम्बरं
खं द्योदिवौ विष्णुपदं वियद् नभः ॥ ७७ ॥
""
व्ययति छादयति क्ष्मां व्योम “व्येग एदोतौ च वा ॥ (उणा--९१४) ॥ इति मन्, व्यवतीति वा मनि " मव्यविश्रिविज्वरि " ॥ ४।१।१०९ ॥ इत्यूट् ॥ १ ॥ अन्तर्मध्ये ऋक्षाण्यस्य, द्यावापृथिव्योरन्तरीक्षते वा अन्तरिक्षं पृषोदरादित्वात्, अन्तरीक्षमित्यपि ॥ २ ॥ गच्छन्त्यनेन देवा गगनं
""
22
विदनगगनगहनादयः 44