________________
२ देवकाण्डः ।
ar
• भवेत् पैत्रं त्वहोरात्रं मासेन
पितृणामिदं पैत्रम् , अहोरात्रम् , तत्र कृष्णपक्षोऽहः, शुक्लो रात्रिः, मासेन मानुषेणेति शेषः ॥ १॥
अब्देन दैवतम् ॥ ७३ ॥ मानुषेणेति शेषः । देवतानामिदं, दैवतं, अहोरात्रम् , तत्रोत्तरायणमहः, दक्षिणायनं रात्रिः ॥ ७३ ॥
दैवे युगसहस्र द्वे ब्राह्म - अहोरात्रमित्येव । दैवैर्हि षष्ट्यधिकैस्त्रिभिरहोरात्रशतैर्दिव्यं वर्षे, तैदशभिः सहस्रैलौकिकं चतुर्युगम् , तच्च देवानामेकं युगं तत्सहस्रं ब्रह्मणो दिनं भूतानां स्थितिकालः, तावत्येव रात्रिभूतानां प्रलयकालः । . . यन्मनुः
चत्वार्याहुः सहस्राणि वर्षाणां तु कृतं युगम् । तस्य तावच्छती संध्या संध्यांशश्च तथाविधः ॥ १ ॥ इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ २॥
यदेतत् परिसंख्यातमादावेव चतुर्युगम् । . .. 'एतद्द्वादशसाहस्रं देवानां युगमुच्यते ॥ ३ ॥
दैविकानां युगानां तु सहस्रं परिसंख्यया ।
ब्राह्ममेकमहर्जेयं तावती रात्रिरुच्यते ॥ ४ ॥ मानुषमानेन ब्राह्ममहोरात्रं यथा
मानुषाणि सहस्राणां शतान्याहुश्चतुर्दश । चत्वारिंशत् सहस्राश्च वर्षाणां तत् कृतं युगम् ॥ १ ॥ लक्षाणि चतुहीनानि सहस्रा द्विगुणास्ततः। इति त्रेतायुगे कालगणना मानुषी कृता ॥ २ ॥ नियुतानि पुनः सप्त सहस्राणि च विंशतिः । द्वापरं युगमन्ये तु लक्षाण्यष्टौ मृषैव तत् ॥ ३ ॥ त्रीणि लक्षाणि षष्टिश्च सहस्राणि कलौ युगे। चतुर्युगसहस्राणि द्वादश ब्रह्मणो दिनम् ॥ ४ ॥
इयं च मानुषेणैव मानेन गणना कृता । कल्पौ तु ते नृणाम् ।
ये द्वे देवे युगसहस्रे ते नृणां कल्पौ, एक स्थिति कल्पयति स्थितिकल्प इति, . द्वितीयं तु क्षयमिति ॥