________________ अभिधानचिन्तामणौ-- उभयास्तूभयेयुः समे युगपदेकदा // स्यात् तदानीं तदा तर्हि यदा यद्यन्यदैकदा / परत परार्येषमोऽब्दे पूर्वे पूर्वतरेऽत्र च // प्रकारेऽन्यथेतरथा कथमित्थं यथा तथा / द्विधा द्वेधा त्रिधा त्रेधा चतुर्धा द्वैधमादि च // द्विस्त्रिश्चतुः पञ्चकृत्व इत्याद्यावर्त्तने कृते / / दिग्देशकाले पूर्वादौ प्रागुदप्रत्यगादयः / ... अध्ययानामनन्तत्वात दिग्मात्रमिह दर्शितम् / यदाहुः..... "इयन्त इति सङ्ख्यानं निपातानां न विद्यते / प्रयोजनवशादेते निपात्यन्ते पदे पदे' // इति // 178 // इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञाभिधानचिन्तामणिनाममालाटकिायां सामान्यकाण्डः षष्ठः // 6 // // समाप्ता चेयमभिधानचिन्तामणिनाममालाटीका // सम्पूर्णोऽयं ग्रन्थः