________________
६१८
अभिधानचिन्तामणीमित्युक्तवताऽथ शाणिः " इति ॥१॥ 'अमण रोगे' आमयति आम्। यथा--आ.. कुर्मः ॥२॥ परमं विभक्यन्तप्रतिरूपकम् । यथा--परमं तत्रावासम् ॥३॥
कच्चिदिष्टपरिप्रश्ने कुत्सितं चिनोति कञ्चित् यथा । कचिज जीवति मे माता ? ॥१॥
अवश्यं नूनं च निश्चये ॥ १७६ ॥ अवश्यायतेऽवश्य बाहुलकात् डिदम् । यथा-"अवश्यं यातारश्चिरतरमुषित्वाऽपि विषयाः" ॥ १॥ नूनं " नशिनूभ्यां नक्कनूनी च" ॥ ( उणा-९३५) इत्यम् । यथा-"नूनं हन्ताऽस्मि रावणम्" ॥२॥॥ १७६ ॥ - बहिर्बहिर्भवे .. बहते बहिः “ बहिवहेर्नलुक् च * ॥ ( उणा-९९०) ॥ इतीस् । यथाग्रामाद् बहिर्वसति ॥१॥ . ह्यः स्यादतीतेऽह्नि
जहाति यः अनन्तरातीतदिनम्, " पाहाक्भ्यां पयह्यौ च" ॥(उणा-९५३)। इत्यस् । यथा-शस्तनः ॥ १॥
श्व एष्यति। अहीत्येव श्वसिति श्वः अनन्तरागामिदिनम्, यथा:अद्य श्वो वा गमिष्यति ॥१॥
नीचैरल्पे न्यश्चति नीचैः “ न्युझ्यामञ्चः-" ॥ ( उणा-१००३ ) ॥ इति कैसि साधुः । यथा- नीचैर्वाति समरिणः" ॥१॥
___महत्युच्चैः - उदञ्चत्युच्चैः “ न्युभ्याम्-" ॥ ( उणा-१००३)॥ इति केसि साधुः । यथा- "उच्चैरुच्चरतु चिरम् ॥१॥ ___सत्त्वेऽस्ति सत्त्वे सत्तायां अस्तीति तिवन्तप्रतिरुपकः । यथा-अस्तिक्षीरा ब्राह्मणी ॥ १ ॥
दुष्ठु निन्दने ॥ १७७ ॥ निन्दितं तिष्ठति दुष्ठु " दुःस्वपवनिभ्य:-" ॥ ( उणा-७३२ ) ॥ इति किदुः। भारुष्ठानादित्वात् षत्वम् । यथा-दुष्ठ वादी खलः ॥ १॥ ॥ १७७ ॥ . .