________________
६ षष्ठः काण्डः।
६१७ गन्धमादनं माल्यवन्तं चोत्तराः कुरवः" ॥२॥ अन्तरे सप्तम्यन्तप्रतिरूपकम् । यथा-. "आवयोरन्तरे जाताः पर्वताः सरितो द्रुमाः" ॥३॥ अन्तो राति अन्तरा "डित्". ॥ (उणा-६०५) ॥ इत्याः । यथा--''अन्तरा निषधं नीलं च विदेहा:" ॥ ४ ॥१७॥
प्रादुराविः प्रकाशे स्यात् प्राति प्रादुः "रुद्यति-" ।। (उणा--९९७) । इत्युस । यथा.."प्रादुरासीद्वसुंधरा" ॥ १॥ अवत्याविः "अवेर्णित्" ॥ (उणा--९९५) ॥ इतीस् । यथा--"तेषामाविरभूद ब्रह्मा परिम्लानमुखश्रियाम् ॥ २ ॥
अभाव त्व न नो नहि। अतति अ क्वचित्" ॥ ५।१।१७१ ॥ इति डः, यथा-"अविप्र इब भाषसे" विप्रवन्न ब्रूष इत्यर्थः ॥ १॥ नह्यति न । यथा--"नैकः सुप्तेषु जागृयात्" ॥२॥ नयति नो बाहुलकात् डो । यथा-नो जानीमः किमत्र विधास्यति ॥ ३ ॥ नह्यति नहि "पदिपठि-" ॥ ( उणा--६०७) ॥ इति इः, अव्ययसमुदायो वा यथा--नहि भीरुगतं निवर्तते ॥ ४॥
हठे प्रसह्य प्रहसनं पूर्व प्रसह्य । यथा--"प्रसह्य बित्तानि हरन्ति चौराः" ॥ १॥
मा मास्म वारणे ___ माति मा “डित् ॥ (उणा.-६०५ ) ॥ इत्याप्रत्ययः । यथा--"कुण्ठः सिद्धपतेः कृपाण इति रे ! मा मंसत क्षत्रियाः" !॥१॥ मास्मेत्यव्ययसमुदायः। यथा-- "प्रावृड् जातेति हे ! भूपाः ! मास्म त्यजत काननम् ॥ २॥
अस्तमदर्शने ॥ १७५ ॥ .. ' अस्यतेऽस्तं बाहुलकात् तम् । यथा-."अस्तंगते शशिनीति'' ॥ १ ॥ १७५ ।।
__अकामानुमतौ कामम्
आदावनिच्छायां पश्चादङ्गीकारे इत्यर्थः, काम्यते काम बाहुलकादम् । यथा-- . "कामं भवन्तु सरितो भुवि सुप्रतिष्ठाः" ॥ १॥
___ स्यादों आं परमं मते । . मतमभ्युपगमस्तत्र, अवत्योम् "अवेर्म:" ॥ ( उणा-९३३ ) ॥ इति मे "मन्यवि-" ॥४।१।१०९ ॥ इत्युपान्त्येन ऊत्वम्, ततो गुणः यथा--"80