________________
अभिधानचिन्तामणौ- ..
इतिह स्यात् संप्रदाये . इति वृत्तं जिहीते इतिह, अव्ययसमुदायो वा। यथा-इतिह स्माहुराचार्याः ॥१॥
हेतौ यत् तद् यतस्ततः। यजते यद् ॥ १ ॥ तनोति तद् "तनित्यजियजि." ॥ ( उणा-८९५ ) ॥ इति डद् । यथा-यत् सभासु प्रगल्भसे तत् पूज्योऽसि ॥ २ ॥ यतस्तत इत्येतो बिभक्त्यन्तप्रतिरूपको । यथा-यतो विद्वांस्ततः सभ्यः, येन-तेनावपि । यथा--येन दाता तेन वाध्य इत्यादि ॥ ३ ॥ ४ ॥ ___ संबोधनेऽङ्ग मोः प्याट् पाट् हे है हंहो अरेऽयि रे ॥१३॥
अङ्गत्यङ्ग यथा-अङ्गानङ्ग ! ॥ १ भाति भोः ! बाहुलकात् डोस, यथा--भो! भार्गव ! ॥ २॥ अप्यटति प्याट् पृषोदरादित्वात्, यथा--प्याट् ! पावक ! ॥ ३ ॥ पाटयति पाट् यथा--पाट ! पान्थ ! ॥४॥ हिनोति हे विच । यथा- हे ! हेराम्बकमम्बेति ॥५॥ हिनोति है बाहुलकाद डैः, यथा-है ! बाड्वले ! ॥ ६ ॥ हं जुहोति. हहो । यथा--"हंहो ! तिष्ठ सखे ! विवेकबहुभिः प्राप्ताऽसि पुण्यैर्मया" ॥ ७॥न रिणात्यरे विच् । यथा--अरे ! क्षत्रियखेट !॥ ८॥ एत्ययि स्वरेभ्य इ:" ॥ (उणा६०६)। यथा--अये ! जीवितनाथ ! जीवसि ॥ ९ ॥ रिणाति रे यथा-रे ! चेटाः ॥ १० ॥ अहो, अररे इत्यादयोऽपि ॥ १७३ ॥
श्रौषड् वौषड् वषट् स्वाहा स्वधा देवहविर्तुतौ । श्रूयते श्रौषट्, वाति वौषट्, उश्यते वषट् एते बाहुलकात् क्विबन्ता निपात्यन्ते यथा--अस्तु श्रौषट् ॥१॥ व्रीही वौषट् ॥ २ ॥ वषडिन्द्राय ॥३॥ सुष्ठ ब्रूते स्वाहा “सो ब्रूग आह च" ॥ (उणा--६०३) ॥ इत्याप्रत्ययः, आहादेशश्च । यथा-- स्वाहा देवेभ्यः ॥ ४॥ स्वदते स्वधा "मुचिस्वदेर्ध च" ॥ ( उणा-६०२)॥ इत्याप्रत्ययः यथा--स्वधा पितृभ्यः ॥ ५ ॥
रहस्युपांशु उपाश्नुते उपांशु "अशेरानोऽन्तश्च" ॥ (उणा-.५१९) ॥ इत्युः। यथा--तेषामुपांशु बधं प्रकुर्वीत ॥ १ ॥
मध्येऽन्तरन्तरेणान्तरेऽन्त। ॥ १७४ ॥ अमत्यन्तः "पूसनि-" ॥ ( उणा--९४७ ) ॥ इत्यर् अन्तादेशश्च । यथा-- "गृहस्यान्तर्विगाहते" ॥ १॥ अन्तरणेति विभक्त्यन्तप्रतिरूपकम् यथा- "अन्तरेण