________________
६ षष्ठः काण्डः । ...
६१५. ॥(उणा-७३२)॥इति किदुः, भीरुष्ठानादित्वात् षत्वम् । थथा-"सुष्ठु खल्विदमुच्यते" ॥ २ ॥ किमूयते किमुतः "पुतपित्त-" ॥ ( उणा-२०४ ) ॥ इति निपात्यते यथाकिमुत ब्रह्मविनिमिः ॥३॥ न तीवत्यतीव, अव्ययसमुदायो वा । यथा-"अतीवक्षुत्पिपासितात्" स्वती अपि, यथा-सुसिक आम्रः फलति, अतिसित इति ॥ ४ ॥
- प्राक् पुरा प्रथमे प्राश्चति प्राक् यथा-"प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः" ॥१॥ पुरति पुरा "दिविपुरि." ॥ ( उणा-५९९) ॥ इति किदाः । यथा-पुराकृतम् ॥ २॥
संवद् वर्षे संवदति संवत् "संश्चद्-" ॥ (उणा-८८२) ॥ इति निपात्यते यथा-विक्रमसंवत्, सिद्धहेमकुमारसंवदिति ॥ १॥
परस्परे मिथः ॥ १७१ ॥ मिभ्यते मिथ: "मिथिरजि-" ॥ ( उजा-९७१) ॥ इति किदस्, यथा-मियः प्रहरतः॥१॥११॥
उषा निशान्ते उपत्युषा, यथा-उषातनः ॥ : अल्पे किश्चिन्मनागीषच्च किञ्चन ।
किमपि चिनोति किश्चित्, यथा-"किश्चित् कुश्चितलोचनाभिरसकृत् घ्राताः कदम्बानिलाः" ॥१॥ मन्यते मनाक् "द्रागादयः" ॥ (उणा-८७.) । इति निपात्यते । यथा-"ब्रूते मनाग नन्दनम्" ॥ २ ॥ ईषति ईषत् "संश्चद्" (उणा-८८२) इति निपात्यते । यथा-ईषत्पाण्डः ॥ ३॥ किमपि चनति किश्चन। यथा-प्राचीमङ्खरयन्ति किम्बन रुचो सजीवजीवातकः ॥ ४ ॥
' आहो उताहो किमुत वितर्के किं किमूत च ॥ १७२ ॥ वितर्को विकल्पः पक्षान्तरम्, आजुहोत्याहो विच् । यथा-अयं स्थाणुराहो पुरुषः॥ १॥ उताजुहोत्युत्ताहो । यथा-"उताहौस्विद् भवेद् राजा नलः परपुरंजयः" ॥२॥ किमुतेत्यव्ययसमुदायः । यथा-किमुत रज्जुः, किमुत सर्पः । ॥३॥ कौति किम् । यथाकिं रज्जुः, किं सर्पः ? ॥४॥ किमु इत्यब्ययसमुदायः । यथा-"खेदयेत् किमु मानयेत् ॥ ५ ॥ अव्यते उतः, "पुतपित्त-" ।। ( उणा-२०४ ) ॥ इति निपात्यते। यथा-"एकमेव वरं पुंसामुत राज्यमुताश्रमः" ॥ ६ ॥ १७२ ॥