________________
६१४
अभिधानचिन्तामणौ
९३५ ) ॥ इत्यम् । यथा नक्तंचरः ॥ २ ॥ उषत्युषा बाहुलकात् किदाप्रत्ययः । यथाउषानो वायुः ॥
३ ॥
प्रगे प्रातरहर्मुखे ॥ १६९ ॥
इति विभक्त्यन्तप्रतिरूपकम् । यथा-प्रगेतनो वायुः ॥ १ ॥ प्रकर्षेणाति अत्र प्रातः, “प्रादतेरर्” ॥ (उणा - ९४५) ॥ यथा - " प्रातरेव समुत्थाय ॥ २ ॥ १६९ ॥ तिर्यगर्थे तिरः साचि
तरति तिरः “मिथिरञ्जि-" ॥ ( उणा - ९७१ ) ॥ इति किदसू, यथा-तिरः कृत्वा काष्ठं गतः । परिभूतेऽन्तर्व्युपचारात् यथा - तिरस्कृतोऽरिः ॥ १ ॥ सचते या चि "कमिवमि " ॥ ( उणा - ६१८ ) ॥ इति बहुवचनात् णिदिः यथा - "साचि लोचनयुगं रमयन्ती ॥ २ ॥
निष्फले तु वृथा मुधा |
वृणोति वृथा “वृमिथि - " ॥ ( उणा - ६०१ ) ॥ इति यादिः किदाप्रत्ययः यथा - वृथा दुग्धोऽनड्वान् ॥ ॥ मुश्चति मुधा "मुचिस्वदेर्ध च* ॥ ( उणा६- २ ) ॥ इत्याप्रत्ययः यथा-' -" मुग्धे ! मुधा ताम्यसि ॥ १ ॥
मृषा मिथ्याऽनृते
मृष्यते मृषा “दिविपुरि-” ॥ ( उणा - ५९९ ) ॥ इति किदाः यथा मृषा वदति, मृषोद्यम् । ॥ १ मेथति मिथ्या "वृमिथि - " ॥ ( उणा - ६०१ ) ॥ इति यादिकिदाप्रत्ययः यथा - " मिथ्यावादिनि ! दूतीति ॥ २ ॥
अभ्यर्णे समया निकषा हिरुक् ॥
१७० ॥
समेति समया ॥ १ ॥ निकषति निकषा "समिणूनिकषिभ्यामाः " ॥ ( उणा५९ ) ॥ इति साधू यथा - समया पर्वतं नदी ॥ १ ॥ " लङ्कां निकषा हनिष्यति” ॥ २ ॥ हिनोति हिरुकू यथा - मह्या हिरुक् ॥ ३ ॥ १७० ॥
शं सुखे
शाम्यति शम्, “गमिजमि - " || ( उणा - ९३७ ) ॥ इति डिदम् । यथा - शंकरः॥१॥ बलवत् सुष्ठु किमुतातीव निर्भरे ।
बलं वाति बलवत् " संश्च देहत् - " ॥ ( उणा - ८८२ ) ॥ इति निपात्यते यथा“ बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ १ ॥ शोभनं तिष्ठतीति सुष्ठु " दुःस्वप-"