________________
६ षष्ठः काण्डः।
त्यसकृद् ब्रुवामा:* ॥४॥ मुह्यति मुहुः "मुहिमिथ्यादेः कित्" ॥ (उणा-१...)॥ इत्युस् । यथा-"यान्या मुहुर्वलितकन्धरमाननं तत्" ॥ ५॥
सायं तु दिनान्ते __ स्यति सायम्, “स्यतेर्णित्" ॥ (उणा-९३६) ।। इत्यम् । यथा- सायं प्रातरमी पुण्यममिहोत्रमुपासते" सायंतनी सन्ध्या ॥ १ ॥
दिवसे दिवा ॥ १६७ ॥ . दीव्यन्त्यत्र दिवा " दिविपुरि-" ॥ (उणा-५९९) ॥ इति किदाप्रत्ययः । यथा-दिवाकरः ॥ १ ॥ १६ ॥
___सहसैकपदे सद्योऽकस्मात् सपदि तत्क्षणे । ___ सह स्यति सहसा "डित्" ॥ (उणा-६०५) ॥ इत्याः, विभस्त्यन्तप्रतिरूपको चा। यथा-"सहसा विदधीत न क्रियाम्" ॥1॥ एकपद विभस्त्यन्तप्रतिरूपकम् , यथा"अयमेकपदे तया वियोगः" ॥२ समानेऽहनि सद्यः “ सद्योऽद्यपरेद्यवि-" ॥ ७॥ २।९७ ॥ इति साधुः । यथा-"पद्यः पतति मांसेन" || ३ | अकस्मादिति विभक्त्यन्तप्रतिरूपकम् । यथा-अकस्मादायातः॥४॥ संपद्यते सपदि "पदिपठि-" । (उणा-६०७) ॥ इति :, स्वरादिगणपाठात समो मलोपः। यथा-"सपदि प्रदहत्युपेक्षितोऽमिः ॥ ५॥ - चिराय चिररात्राय चिरस्य च चिराच्चिरम् ॥ १६८ ॥
चिरेण दीर्घकालाथें एते विभक्त्यन्तप्रतिरूपकाः । यथा-"चिराय निर्धनो भूत्वा भवत्यहा महाधनः" ॥१॥ चिररात्राय यजते ॥ २॥ “चिरस्य धनलब्धाऽसि" ॥३॥ चिराद् दृष्टोऽसि ॥ ४॥ “चिरंतनमिदं वृत्तं बलीषु तस्याः स्खलिताः" ॥ ५॥ १६८ ॥ "प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः" ॥ ६ ॥
कदाचिज्जातु कर्हिचित् । _ अन्योऽन्यं पर्याया एते । यथा-"न कदाचिदनीदृशं जगत्" ॥१॥ जायते जातु, .. यथा-"न जातु कामः कामानामुपभोगेन शाम्यति" ॥२॥ कर्हिचिद् भवति ॥ ३ ॥
दोषा नक्तमुषा रात्रौ दुध्यति दोषा "सनिक्षमि." ॥ ( उणा-६०४ ) ॥ इत्याप्रत्ययः यथा- दोषामन्यमहः ॥१॥ नश्यति भास्वानत्र नक्कम्, “ नशिनूभ्यां नक्तनूनौ च " ॥ (उणा