________________
अभिधानचिन्तामणौ-.. "प्रर्लक् च वा" ॥ ( उणा-६४७ ) ॥ इति तिः, संभूतिरिदानी इति वा “तिष्ठ- . ग्वित्यादयः" ॥ ३ । १ । ३६ ॥ इति साधुः यथा-"संप्रत्यसाम्प्रतं वक्तुम्" ॥५॥
अथाजसा।
द्राक् स्रागरं झटित्याशु मह्वह्नाय च सत्वरम् ॥ १६६ ॥ अजसेति तृतीयान्तप्रतिरूपकमव्ययम्। यथा-"यद्वाऽनसा जयति ब्रह्मलोकम्" ॥१॥द्रवति द्राक् "द्रागादयः ॥ (उणा-८७०)॥ इति निपात्यते यथा-"द्राग् विद्रुतं कातरैः" ॥२॥ स्राक् “सरन्त्यभिसारिकाः" ॥ ३ ॥ इयर्त्यरं बाहुलकादम्, यथा"अरं याति तुरङ्गमः" ॥ ४ ॥ झटदित्यनुकरणादितौ झटिति "इतावतो लुक्" ॥७॥ २।१४६ ॥ इति साधुः । यथा-"आनीय झटिति घटयति विधिभिमतमाभिमुखीभूतः" ॥५॥ अश्नुते आशु "कृवापाजि-' ॥ (उणा-१) ॥ इत्युण, यथा-"आश्वपैहि मम सीधुभाजनात्, ॥६॥ मज्जति मक्षु "मस्जीष्यशिभ्यः सुक" ॥ (उणा८२६ ) ॥ यथा-"मङ्ख्दपादि पुरतः पटलैरलीनाम" ॥ ७ ॥ अदायति विभक्त्यन्तप्रतिरूपकमव्ययम् । यथा-"अह्नाय सा नियमजं क्लममुत्ससर्ज ॥८॥सत्वरम्॥९॥
सदा सनाऽनिशं शश्वत् सर्वस्मिन् काले सदा “सदाऽधुनेदानी-" ॥ ७।२।९६ ॥ इति साधुः । यथा"सदा पुरोडाशपवित्रिताधरे' सर्वदाऽपि ॥१॥ सनोति सना "सनिलमि' ॥ (उणा-६०४) इत्याप्रत्ययः यथा-सनातनः, सनत्, सनादित्यपि यथा-सनत्कुमारः सनात् कुमारः ॥ २ ॥ न निशाम्यति अनिशम्, “गमिजमि-" ॥ (उणा-९३७)। इति डिदम् । यथा-"ये नमन्त्यनिशं जिनम्" ॥३॥ शशति शश्वत् “संश्चद् ॥ ( उणा-८८२ ) ॥ इति निपात्यते । यथा-"शश्वत् पठति छात्र;" ॥ ४ ॥
भूयोऽभीक्ष्णं पुनःपुनः।
असकृन्मुहुः भवति भूयः “ विहायस्- " ॥ ( उणा-९७६ ) ॥ इत्यसि निपात्यते यथा"भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चष्टितम्" ॥१॥ अभीक्ष्यते अभीक्ष्णम्, "भ्रूणतृण-" ॥ ( उणा- १८६ ) ॥ इति बाहुलकान्मान्तो निपात्यते यथा"तक्ष्णोतीव तथाऽन्योऽभीक्ष्णं तीक्ष्णाक्षरक्षारैः" ॥ २ ।। पुनाति पुनः “ पूसन्यमिभ्य:-" ॥ (उणा-९४७) ।। इत्यर् पुनादेशश्च, आभीक्ष्ण्ये द्वित्वे पुनःपुनः। यथा"पुनःपुनरिदं त्वामेवमभ्यर्थये" ॥ ३ ॥ एको वारोऽस्य सकृत् “एकात् सकृच्चास्य" ॥७ । २ । १११।। इति साधुः, न सकृत् असकृत् । यथा-"गन्तव्यमस्ति कियदि