________________
६ षष्ठः काण्डः ।।
६११ - प्रायणं प्रेत्य । यथा- अन्यो धनं प्रेत्य गतस्य भुङ्क्ते" ॥ १ ॥ अमुमन्नमुत्र, यथा - "अमुत्र भावता यत् ते तच्चिन्तय शुभाशुभम्" ॥ २ ॥
तूष्णीं तूष्णीकां जोषं च मौने .. 'तुष तुष्ट।' तूषति तूष्णीम्, “तूपेरीम् णोऽन्तश्च'' ॥ ( उणा-९४० ) ॥ इति साधुः, यथा-"मुनिस्तूष्णीमास्ते" ॥ १ ॥ कुत्सितमल्पमज्ञातं वा तूष्णी तूष्णीकाम्, "तूष्णीकाम्" ॥ ७ ॥ ३ ॥ ३२ ॥ इति साधुः, अयं कुत्सितादिविशिष्टे मौने वर्तते, यथा-"मुमिः तूष्णीकामास्ते" ॥ २ ॥ जुष्यते जोषम्, बाहुलकादम् । यथा"जोषमास्ते" ॥ ३ ॥
दिष्ट्या तु सम्मदे ॥ १६४ ॥ दिशति दिष्ट्या “वृमिथिदिशिभ्यः-" ॥ ( उणा-६०१ ) ॥ इति व्यादिराप्रत्ययः । यथा-"दिष्ट्या पुत्रो जातः,” समुपजोषमपि ॥ १॥ १६४ ॥
परितः सर्वतो विष्वक् समन्ताच्च समन्ततः । "पर्यभेः सर्वोभये" ॥ ७॥२॥ ८३ ॥ इति तसौ परितः । यथा-परितो प्रामम् ॥१॥ सर्वासु दिक्षु सर्वतः यथा-सर्वतो ग्रामम, ॥२॥ विश्वगञ्चति विष्वक, यथा“विध्वम् व्याप्य स्थितो महीम्" ॥३॥ समन्ततोऽतति समन्तात् विच, पञम्यन्तप्रतिरूपकं वा । यथा-"समन्ताद् वाति मारुतः" ।। ४ ॥ समन्ततस्तसन्तः । यथा"येन चक्रे समन्ततः" ॥ ५ ॥
पुरः पुरस्तात् पुरतोऽग्रतः पूर्वे देशे पुरः, पुरस्तात "पूर्वीपराधर." ॥ ७ ॥ २ ॥ ९८ ॥ इत्यस्-अस्तात्प्रत्ययौ पुरादेशश्च ॥ १ ॥ २॥ पुरं तस्यति पुरतः ॥ ३ ॥ अग्रेऽग्रतः आद्यादित्वात् तसुः । यथा-पुरः सरः, पुरस्ताद् गच्छति, पुरतो गच्छति, अप्रतः सरः ॥४॥
. प्रायस्तु भूमनि ॥ १६५ ॥
प्रति प्रायः “अस्" ॥ ( उणा-९५२) ।। इत्यस् । यथा-"प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः" ॥ १ ॥ १६५॥
साम्प्रतमधुनेदानी सम्प्रत्येतर्हि — सांप्रतं विभक्त्यन्तरूपकम् । यथा - "भीमार्जुनव्यतिका: सांप्रतं वर्तते तयोः"। १॥ अस्मिन् कालेऽधुना, इदानीम्, एतर्हि "सदाधुनेदानींतदानीमेतर्हि" ॥ ७ । २। ९६॥ इति साधवः यथा-"अधुना तस्य विस्तीर्णविभवान्धस्य के वयम् ?" । "इदानी त्वं नाथः" "भवन्तमेतर्हि मनस्विगर्हिते" इति ॥ २॥ ३ ॥ ४ ॥ संप्रथते संप्रति