________________
६१०
अभिधानचिन्तामणौ-..
स्यादधस्तादधोऽप्यवाक् ॥ १६२ ॥ अधरे देशेऽधस्तात, अधः “पूर्वावराधरेभ्यो-" ॥ ७॥ २ ११ ॥ इत्यस्तादसौ . प्रत्ययौ अधादेशश्च । यथा-गिरेरधस्तात्, गिरेरधः ॥ १॥ २ ॥ १६२ ।।
वर्जने त्वन्तरेणर्ते हिरुग् नाना पृथा विना । अन्तरेणेति तृतीयान्तप्रतिरूपकमव्ययम् यथा-"त्वामन्तरेण नहि संप्रति कश्चिदीशः" ॥१॥ ऋते इति सप्तम्यन्तप्रतिरूपकम् । यथा-"ऋते कृशानोर्नहि मन्त्रपूतम्' ॥२॥ हिनोति हिरुक् ' द्रागादयः" ॥ (उणा-८७०) इति निपात्यते, यथा-"हिरुक् कर्मणां मोक्षः " कर्मक्षये मोक्ष इत्यर्थः ॥ ३ ॥ न आनयति नाना “डित् " | (उणा-६०५) ॥ इत्याप्रत्ययः । यथा-"नाना नारी निष्कला लोकयात्रा' ॥ ४ ॥ प्रथते पृथक् "ऋधिप्रथि-" । ( उणा-८७४ ) ।। इति कित्यजि साधुः । यथा"त्वत्तः पृथग् नास्ति बन्धुः" ॥५॥ विनयति निषेधयति विना 'डित्" ॥ (उणा- . ६०५ ) ॥ इत्याप्रत्ययः यथा-"विना वात विना वर्षम्” ॥ ६ ॥
साकं सत्रा समं सार्द्धममा सह एते परस्पर तुल्यार्थाः, स्यति साः विच, तं कामयते सानं विच ॥१॥ सत् त्रायते सत्रा विच, यथा-"सत्रा कलत्रैर्गार्हस्थ्यम्" ॥ २ ॥ संगतममति समं विच ॥३॥ स्यति सास्तेन रुध्यति सार्द्धम्, “सोरेतेरम्" ॥ (उणा-९३४ ) ॥ इत्युपलक्षणादम् ॥ ४ ॥ न मात्यमा “डित्" ॥ ( उणा-६०५).॥ इत्याप्रत्ययः ॥ ५ ॥ सहते सह यथाऽस्मदुपज्ञे याश्रयमहाकाव्ये
"पुलिनानि सह क्षोमैः सरोसि नभसा समम् ।
ज्योत्स्न्यऽमाऽहाऽमिषन्मेघाः पाक कैलाससानुभिः ॥ १॥६॥ कृतं त्वलम् ॥ १६३ ॥
भवत्वस्तु च किं तुल्याः कृतम्, भवतु, अस्तु च त्रयः त्याद्यन्तप्रतिरूपका अव्ययाः ॥ १ ॥ २ ॥३॥ अलनमलम् , बाहुलकादम् ॥ ४ ॥ कौति किम्, “कोर्डिम्" ॥ ( उणा-९३९)॥ यथा याश्रये
"गोत्रेण पुष्करावर्त ! किं त्वया गर्जितैः कृतम् ?। विद्युताऽलं भवत्वद्भिहसा ऊचुबिलं घनम्" ॥ ५ ॥ १६३ ॥ प्रेत्यामुत्र भवान्तरे।