________________
६ षष्ठः काण्डः।
६०५
निष्ठानं निष्ठा ॥१॥ नितरामुह्यते निर्वहणम् ॥ २॥ - प्रवहो गमनं बहिः ॥ १५०॥ प्रवहन्त्यनेन प्रवहः, "गोचरसंचर-" ॥ ५३१३१॥ इति घः ॥१॥ १५ ॥
जातिः सामान्य जायतेऽस्या जातिः-गौरय गौरयमित्यादिसदृशाभिधानज्ञानहेतुः, जातमपि ॥१॥ समानस्य भावः सामान्यम् ॥ २॥
व्यक्तिस्तु विशेषः पृथयात्मिका । व्यज्यतेऽनया व्याक्तः ॥ १॥ विशिष्यतेऽनया विशेषः ॥ २ ॥ पृथग् आत्मा यस्याः पृथगात्मिका भिन्नस्वरूपेत्यर्थः ॥ ३ ॥
तिर्यक् साचिः . तिरोऽञ्चति तिर्यक् ॥ १॥ सचते साचिः स्त्रीलिङ्गः, "कमिवमि." ॥ ( उणा६१८) ॥ इति बहुवचनात् णिदिः, साचीत्यव्ययमपि ॥ २॥
. संहर्षस्तु स्पर्द्धा . सहर्षणं सहर्षः, संघर्षोऽपि ॥ १॥ स्पर्द्धनं स्पर्ख ॥ २ ॥ ____ द्रोहस्त्वपक्रिया ॥ १५१॥ द्रोहणं द्रोहः ॥ १॥ अपकारोऽपक्रिया ॥ २ ॥१५१ ॥
___ वन्ध्ये मोघाऽफलमुधा - बनाति वन्ध्यम्, 'स्थाच्छामा-" ॥ (उणा-३५७ ) ॥ इति यः, तत्र ॥१॥ मुह्यति अस्मिन् मोघम्, न्यवादित्वाद् घत्वम् ॥ २ ॥ न फलत्यफलम् ॥ ३ ॥ मुह्यत्यनया मुधा भिदादित्वात्, मुधेयव्ययमपि ॥ ४ ॥ .. अन्तर्गडु निरर्थकम् ।
अन्तर्गडत्यन्तर्गडः, “भूमृत." ॥ (उणा-७१६) ॥ इत्युः ॥ १॥ निर्गतमर्थात् प्रयोजनानिरर्थकम् ॥ २ ॥ .. संस्थानं संनिवेशः स्यात् संस्थितिः संस्थानम् ।। १ ॥ संनिवेशनं संनिवेशः ॥ २ ॥
अर्थस्यापगमे व्ययः ॥ १५२ ॥ 'व्ययण वित्तसमुत्सर्गे' अदन्तः, व्ययनं व्ययः ॥ १ ॥ १५२ ॥
संमूर्च्छनं त्वभिव्याप्तिः संमूर्यते संमूर्छनम् ॥ १॥ अभिव्यापनमभिव्याप्तिः सर्वतो वृत्तिः ॥ २ ॥