________________
५९८ भभिधामचिन्तामणीउमति स्म उद्वान्तम् ॥ 1 ॥ उदच्छति स्म उत्तम्, तत्र ॥१॥
गूनं हन्ने "गुत् पुरीषोत्सर्गे' गूयते स्म गूनम्, "दुगोरू व" ॥ ४ । २१७७ ॥ इति साधुः ॥१॥ हद्यते स्म हमम्, तत्र ॥॥
__ मौढं तु मूत्रिते ॥ १३१ ॥ मियते मीढम् ॥१॥ मूयते मूत्रितम्, तत्र ॥ २ ॥ १३॥
विदितं बुधितं बुद्धं ज्ञातं सितगते अवात् ।
मनितं प्रतिपन्नं च 'विदक् ज्ञाने' इत्यस्य विद्यते विदितम् ॥ १॥ 'बुधृग् बोधने' इत्यत्य इटि अधिप्तम् ॥ २ ॥ 'बुधिंच ज्ञाने' इत्यस्यानिटो बुद्धम् ॥ ३ ॥ ज्ञायते ज्ञातम् ॥ ४ ॥ अवोपसर्गात् परे सितगते अवसीयते अवसितम् “दोसोमास्थ."॥ ४।४।११॥ इतत्विम्, ॥ ५ ॥ अवगम्यते अवगतम् ॥ ६ ॥ 'मनूयी बोधने' इत्यस्येटि मनितम् , कृति वृति-नृतीनामैदित्करणेन इटनिषेधस्यानित्यत्वज्ञापनात् “वेटोऽपतः” ॥ ४ ॥ ४। ६२॥ इति इनिषेधोऽत्र न भवतात्यमरटीका । 'मानण् पूजायाम्' इत्यस्य स्थाने 'मनण्' इति केचित् पठन्ति, तस्य वा ॥ ७॥ प्रतिपद्यते प्रतिपन्नम्, एषु ज्ञानार्थत्वात् वर्तमाने क्तः ॥ ८॥
स्यन्ने रीणं स्नुतं स्रुतम् ॥ १३२ ॥ स्यन्दते स्म स्यन्नं तत्र ॥१॥ 'रीच् स्रवणे ' रीयते स्म रीणम्, सूयत्यादिखात् तस्य नत्वम् ॥२॥ स्नौति स्म स्नुतम् ॥३॥ स्रवति स्म स्रुतम् ॥ ४ ॥१३२॥
गुप्तगोपायितत्रातावितत्राणानि रक्षिते । गुप्यते गुप्तम्, "अशवि ते वा" ॥ ३।४।४ ॥ इत्यायप्रत्यये गोपायितम् ॥१॥ ॥ २॥ त्रायते त्रातम् , त्राणम् "ऋहीघ्रा-" ॥ ४।२। ७६ ॥ इति कस्य वा नत्वम् ॥४॥ अव्यते अवितम् ॥५॥ रक्ष्यते रक्षितः, शील्पादित्वात् वर्तमाने क्तस्तत्र ॥६॥
कर्म क्रिया विधा क्रियते कर्म पुंक्लीबलिङ्गः, भावे कर्मणि वा मन् ॥ १॥ "कृगः श च वा" ॥ ५।३।१०० ॥ इति शप्रत्यये क्रिया ॥ २ ॥ विधीयते विधा "उपसर्गादातः ॥ ५।३।११० ॥ इत्यङ् ॥ ३ ॥
हेतुशून्या त्वाऽऽस्या विलक्षणम् ॥ १३३ ॥