________________
६ षष्ठः काण्डः ।
ख्याते प्रतीतप्रज्ञातवित्तप्रथितविश्रुताः । ख्यायते स्म ख्यातः, तत्र ॥१॥ प्रतीयते प्रतीतः ।। २।। प्रज्ञायते प्रज्ञातः ॥ ३ ॥ 'विलंती लाभे' विद्यते उपलभ्यते वित्तः “वित्तं धनप्रतीतम्" ॥ ४ । २ । ८२ ।। इति साधुः ॥ ४ ॥ प्रथ्यते प्रथित: ॥ ५ ॥ विश्रूयते विश्रुतः ॥ ६ ॥
तप्ते सन्तापितो दूनो धूपायितश्च धूपितः ॥ १२९ ॥ तप्यते तप्तः, तत्र ॥ १॥ 'बहुलमेतन्निदर्शनम्' इति चुरादित्वात् स्वार्थे णिचि सन्तापितः ॥ २ ॥ दूयते दूनः, “दुगोरू च" ।। ४ । २ । ७७ ।। इति तस्य नत्वमूत्वं च ॥ ३ ॥ धूपेः "अशवि ते वा" ॥ ३ ॥ ४॥ ४ ॥ इति स्वार्थे आयप्रलये धूपायितः ॥ ४ ॥ पक्षे धूपितः॥ ५॥ १२९ ॥
शीने स्त्यानम् . श्यायते स्म शीनम्, तत्र “श्यः शीवमूर्तिस्पर्शे नश्चास्पर्शे" ॥ ४ ॥ १९ ॥ इति साधुः ॥ १॥ स्त्यायति स्म स्त्यानम्, “व्यञ्जनान्तस्थातोऽख्याध्यः ॥ ४ ॥ २॥ ७१ ॥ इति कस्य नत्वम् ॥ २ ॥
उपनतस्तूपसन्न उपस्थितः । उपनमति स्म उपनतः ॥ १॥ उपसीदति स्म उपसन्नः ॥ २ ॥ उपतिष्ठते स्म उपस्थित: ॥ ३ ॥. .
निर्वातस्तु गते वाते निर्वाति स्म निर्वातो वातः ॥ १॥
निर्वाणः पावकादिषु ॥ १३० ॥ निर्वाति शाम्यति स्म निर्वाणोऽग्निः, विध्यात इत्यर्थः “निर्वाणमवाते' ॥ ४ ॥ २॥ ७९ ॥ इति साधुः, आदिशब्दानिर्वाणो मुनिः, निर्वाणं मुक्तिः, निवृतिश्च । यथा-प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः ।।
___ निर्वाणमाप्यते येन सरागेणापि चेतसा ॥ १ ॥ १३० ॥
प्रवृद्धमेधितं प्रौढं . प्रवर्द्धते स्म प्रवृद्धम् ॥ १ ॥ एधते स्म एधितम् ॥ २ ॥ प्रवहति स्म प्रौढम्, *प्रस्यध्योढोड्यूहे.' ॥ १। २ । १४ ॥ इत्यौत्वम् ॥ ३ ॥
विस्मृतान्तर्गते समे। विस्मयते स्म विस्मृतम्, प्रस्मृतमपि ।।१॥ अन्तर्गच्छति स्म अन्तर्गतम् ॥२॥
उद्वान्तमुद्गते