________________
___ अभिधानचिन्तामणौत्यादि-" ॥ ४ । २ । ७० ॥ इति तस्य नत्वे "क्तादेशोऽषि" ॥ २॥ १।६१॥ . इति नत्वस्यासिद्धत्वेन “संयोगस्यादौ-" || २।१। ८८ ॥ इति शलोपः ॥ ७ ॥ कृत्यते कृत्तम् ॥ ८॥
प्राप्ते तु भावितम् ।
लब्धमासादितं भूतं प्राप्यते स्म प्राप्तम् ।।१।। भवते: प्राप्त्यर्थात् “भूङः प्राप्तौ णिङः' ॥ ३ ॥ ४ । १९ ॥ इति स्वार्थे वा णिङि भावितम्, पक्षे भूयते प्राप्यते भूतम् ।।३।। लभ्यते. स्म लब्धम् ।। ४ ।। 'आङः सदण गतौ' इत्यस्य आसादितम्, विनमपि ।। ५ ॥
पतिते गलितं च्युतम् ॥ १२६ ॥
स्रस्तं भ्रष्टं स्कन्नपन्ने पतति स्म पतितं तत्र ॥ १ ॥ गलति स्म गलितम् ॥२॥ च्यवते स्म च्युतम् ॥ ३ ।। १२६ ।। संसते स्म सस्तम् ।। ४ ।। भ्रंशते स्म भ्रष्टम् ।। ५ ।। स्कन्दति स्म स्कन्नम् ॥ ६॥ पद्यते स्म पन्नम् ।। ७॥
संशितं तु सुनिश्चितम् । संश्यति स्म संशितम् ।।१।। सुष्ठ निश्चिनोति स्म सुनिश्चितम्, सुष्ठु निश्चितमस्य वा ॥ २॥
मृगितं मार्गितान्विष्टान्वेषितानि गवेषिते ॥ १२७ ॥ 'मृगणि अन्वेषणे' मृग्यते मृगितम् ॥१॥ 'मार्गण अन्वेषणे' माग्यते मार्गितम् ॥२॥ 'ईषत् इच्छायाम' अन्विष्यते अन्विष्टम् ॥३॥ 'एषङ् गतो' अन्वेष्यते अन्वेषितम् ॥ ४ ॥ 'गवेषण मार्गणे' गवेष्यते गर्वषितं तत्र ॥ ५ ॥ १२७ ।।
तिमिते स्तिमितक्लिन्नसादादोन्नाः समुत्तवत् । तिम्यति स्म तिमितस्तत्र ।। १ ।। स्तिम्यति स्म स्तिमितः ॥ २ ॥ क्लियति स्म क्लिन्नः ।।३॥ सह आणि गुणेन वर्तते सार्द्रः ॥ ४॥ अर्दति आदः "चिजि." ।। ( उणा-३९२) इति रः, दर्घित्वं च ॥ ५ ॥ उन्नति स्म उन्नः "ऋहीघ्रा-" || ४ । २ । ७६ ॥ इति तस्य वा नत्वम् ॥ ६ ॥ पक्ष समुत्तः ॥ ७ ॥
प्रस्थापितं प्रतिशिष्टं प्रहितप्रेषिते अपि ॥ १२८ ।। प्रस्थाप्यते स्म प्रस्थापितम् ॥ १ ॥ प्रतिशिष्यते स्म प्रतिशिष्टम् ॥२।। प्रहीयते स्म प्रहितम् ।। ३ ॥ 'इषच गतौ' प्रेष्यते स्म प्रेषितम् ॥ ४ ॥ १२८.॥